SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९६ सभाष्य-चूणिके निशीथसूत्रे - [मूत्र-१३३ .. अण्णे पुण - ततिए वा चाउलसोधणे सुत्तणिवामिच्छति, जेण तत्य बहु प्रारिणयं, थोवं परिणयमिति ॥५६७२।। जं उस्सेतिमादि मिस्सं तस्सिमो गहणविही - कालेणं पुण कप्पति, अंबरसं वण्णगंधपरिणामं । वण्णातिविगतलिंगं, णज्जति बुक्कंतजीचं ति ॥५६७३।। तं उस्सेतिमं चिरकालं अच्छत जया रसतो अंबरसं, वणतो विवष्णं, गंधो मागंध, फासतो चिक्खिल्लं, एवं तं उदगं वण्णादिविगतलिंगं दलृ णज्जति जहा विगयजीवं ति तहा घेप्पति । चोदगाह - "बेसि फुडं गमणादिकं जीवलिंगं ते णअंति, जहा विगयजीवा ति। पुढवादी पुण अन्वत्तजीवलिंगे कह पाता, जहा विगतजीवं?'' ति ।।५६७३।। प्राचार्याह - काम खल चेतण्णं, सव्वेसेगिदियाण अव्वत्तं । 'परिणामो पुण तेसिं, वण्णादि इधणासज्ज ॥५६७४॥ · पुवढं कंठ । पच्छद्ध इमो प्रत्यो-बहुमज्झत्थो चिंधणेण जहासंखं अप्पमझ चिरकालोवलक्खिता जहा वण्णादी तहा तेसि अवभिचारी अजीवत्ते परिणामो लक्विज्जति ॥५६७४|| एमेव चाउलोदे, पढमे बिति-ततिर तिणि आएसा । तेण परं चिरधोतं, जहि सुत्तं मीसयं सेसं ॥५६७५॥ चाललोदगे वि जे पढमबितिता चाउलोदगा ते अहुणा घोता मीसा । तेण परं चिर घोयं हि सुत्तं" ति तेण परं धउत्थादि चाउलोदगं तं चिरषोयं पि सचित्तं, बहि सुतं णिवयति तस्याग्रहणमेव । जं पुण "मोसयं सेस" ति तम्मि इमे तिणि प्रणागमिगा प्रादेशा - तत्थेगो भणति -- चाउला घोवित्ता जत्थ तं चाउलोदगं सुमति तत्थ जातो कण्णे फुसितामो लग्गाग्रो तारो मजाक सुक्कति ताव तं मीसं, "तेण परं" ति - तासु मुक्कासु तं प्रचित्तं भवतीत्यर्थः ।। ____ अवरो भणति - चाउला जाव सिज्झति ताव त मीसं, तेण परं अचित्तं पूर्ववत् । २ । ___ अवरो भणति - तम्मि चाउलोदगे जे बुन्नुमा ते जाव अच्छति ताव मीसं, तेण परं अचित्तं पूर्ववत् । ३ । प्राचार्याह-"तेण परं चिरधोयं' ति एते अक्खरा पुणो चारिज्जंति, जेण फुसिताप्रो सि(सी)यकाले चिरं पि अच्छनि । गिम्हकाले लहुं सुसंशि, चाउला वि लहुं चिरेण वा सिझत. बुब्बुप्रा वि चिरं नीवाए अन्छति, पवाए लहुं विणस्संति, "तणं" ति तेण कारणेण एते प्रणादेसा । "परं" ति एतेसि पाएसाणं इमं वरं प्रधानं प्रागमितं प्रादेरांतरं - "'जं जाणेज्ज चिराघोत" सिलोगो। बहुप्पसणं च मतीए दंसणेण य अचित्तं जाणेत्ता गेण्हति : जत्थ “२वालधोवणं" ति पालावगो-चमरिवाला धोवंति तककादीहिं, पच्छा ते चमरा सुद्धोदगेण धोवति । तस्थऽवि पढमबितियततिया मीसा, जं च पच्छिमं तं सचित्तं, तत्थ सुत्तनिवातो। अहवा वालधोवणं सुरा गालिन्जति जाए कंबलीए सा पच्छा उदएण धोवइ, तत्थ वि पढमाति घोषणा मीसा. १ दशवै० म० ५ उ० १ गा० ७६ । २ गा० सूत्र १३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy