SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६५४-५६६३ ] सप्तदश उद्देशक: १६३ जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा वणस्सतिकायपतिट्टियं पडिग्गाहंति पडिग्गाहेंतं वा सातिज्जति ॥१०॥१२६।। सच्चित्तमीसएसुं, काएसु य होति दुविहनिक्खित्तं । अणंतर-परंपरे वि य, विभासियध्वं जहा सुत्ते ॥५६५८॥ पढवादी काया ते दुविधा – सच्चिता मोसा वा । सचित्तेमु अणंतरणिविखतं परंपरणिक्खित्तं वा । मीमेम वि प्रणतरणिविखत्तं परंपरणिक्खितं वा । पिंडणिज्जुत्तिगाहासुत्ते जहा तहा सवित्थरं भाणियध्वं । यायारबितियसुयक्खधे वा जहा सत्तमे पिंडेसणासुत्ते तहा भाणियव्वं ॥५६५८।। सुत्तणिवातो सच्चित्तऽणंतरे तं तु गेण्हती जो उ । सो आणा अणवत्थं मिच्छत्त-विराधणं पावे ॥५६५४॥ परितमचित्तेस प्रणतरणिक्खित्ते च उलहुं, एत्थ सुत्तं णिवयति । सचित्तपरंपरे मासलहं, मीसप्रणतरे मामलहुं. परंपरे पणगं, अणते एते चेव गुरुगा पन्छित्ता ।। ५६५६।। चोदगाह - तत्थ भवे णणु एवं, उक्खिप्पंतम्मि तेसि आसासो। संजनिणिमित्ने घट्टण, थेरुवमाए ण तं जुत्तं ।।५६६०॥ पृढ वादिकायाण उवरि ठिगं जं तम्मि उक्खिप्पते णणु तेसिं प्रासासो भवति ? आचार्याह - तम्मि उक्विपते जा संघट्टणा मा म नयगिमित्तं, ताण य अप्पमंघयणाण संघट्टणाए महंती वेदाणा भवति ।५६६०॥ पत्थ थेरुवमा - जरजज्जरो उ थेरो, तरुणणं जगलपाणिमुहतो। जारिसवेदण देहे, एगिदियघट्टिते तह उ ॥५६६१॥ जहा जराजुण्णदेहो थेरो बलवता तरुणेण जमलपाणिणा मुद्धे पाहते जारिसं वेयणं वेयति, नतो अधिकतर ते संघट्टिता वेगणं अणुहवंति, तम्हा ण जुत्तं जं तुम भणसि ॥५६६१॥ इमं वितियपदं - असिवे ओमोयरिए, रायढे भए व गेलण्णे । अद्धाण रोहए वा, जयणा गहणं तु गीयत्थे ॥५६६२॥ पूर्ववत् । गीयत्थो इमाए जयणाए गहणं करेति - पृव्वं मीसे परंपरट्टितो गेहति, ततो गीसे प्रगत रो, तता मच्चिने परंपरे, ततो सचित्ते प्रणतरे, एवं अणतकाए वि, एस परित्ताणतेसु कमो दरिसियो १६॥ पहणे पुण इमा जयणा - पुत्वं मीसपरंपर, मीस तत्तो अणंतरे गहणं । मच्चित्त परंपरऽणंतर य एमेव य अणंते ॥५६६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy