SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १६४ .. सभाष्य-चूणिके निशीथसूत्रे [ सूत्र १३० -१३२ पुव्यं परिते मोसे परंपट्टितो गेण्डति, ततो मोसणंतपरंपर, ततो सचित्तपरित्तपरंपर, ततो प्रणंतमीसप्रणंतरं, ततो अणंतसचिनएरंपरं, ततो परित्तसचित्तप्रणंतरं, ततो अणंतसचित्तप्रणंतरं आहारे भणियं ॥५६६३॥ आहारे जो उ गमो, णियमा सो चेव होइ उवहिम्मि । णायन्वो तु मतिमता, पुन्चे अवरम्मि य पदम्मि ॥५६६४॥ कंठ्या जे भिक्ख अच्चुसिणं असणं वा पाणं वा खाइमं वा साइमं वा सुप्पेण वा विहुणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमित्ता वीइत्ता आहट्ट देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ॥सू०॥१३॥ जे मिक्स असणं वा पाणं वा खाइमं वा साइमं वा उसिणुसिणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ॥सू०॥१३१॥ जे भिक्खू असणादी, उसिणं णिब्ववियसंजयट्ठाए । विहुवणमाईएहिं, पडिच्छए आणमादीणि ॥५६६५।। "णिवाविय" ति उल्लवेऊण, सेमं कंठ्य । उसिणे घेप्पते इमे दोसा दायग-गाहगडाहो, परिसडणे काय-लेव-णासो य । डझति करोति पादस्स छड्डणे हाणि उड्डाहो ॥५६६६।। परिसडते वा भूमीते छक्कायवहो, अच्चुसिणेण व. भाणस्स लेवो डझति, उसिणे दिज्जमाणे वा करे उज्झमाणो पायं तं छड्डे ज्ज, तम्मि भग्गे असति भायणस्स अप्पणो हाणी, बहु असणादि परिदृवियं द? "बहि फोड" ति उड्डाहो । जणो वा पुच्छति -- "कह डड्ढो" ? ति । संजयस्स भिक्ख देजमाणो जणे फुसते उड्डाहो ति ॥५६६६॥ इमो अववादो असिवे ओमोयरिए. रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, काले वा अतिच्छमाणम्मि ॥५६६७॥ पूर्ववत् काले प्रतिच्छमाणे ति जाव तं परिक्कमेण सीतीभवति ताव प्राइचो उक्त्यम गच्छति । अतो मूगादीहिं तुरियं सीयलिज्जति, ण, दोसो ॥५६६७।। उसिणे पुण कारणे घेप्पते इमा जयणा - गिण्हनि णिमीतितं वा, सज्झाए महीय वा ठवेऊण । पत्ताधगते वा, घोलणगहिते व जतणाए ॥५६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy