SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९२ सभाष्य-चूणिके निशीथसूत्रे सूत्र १२४-१२६ पुरिसप्पमाणा होणाधिया वा चिक्खल्लमती कोट्टिा गवति, कलिजो णाम वंसमयो कडवल्लो सट्टतो वि भणति । अण्णे भणंति - उट्टियाउवरि हुत्तिकरणं उक्कुज्जियं, उड्डाए तिरियहुतकरणं प्रवकुज्जियं, उहरिय त्ति - पेढियमादिमु पारुभिउं प्रोप्रारेति । अथवा - कायं उच्च करेज्जा उक्कज्जियडंडायदं तदद् गृण्हाति, कायं उड्डे कृत्वा गृहाति - उमिय इत्यर्थः । कोट्ठियमादीएस, उभो मालोहडं तु णायव्वं । . ते चेव तत्थ दोसा, तं चेव य होति बितियपयं ॥५६५४॥ एवं उभयमालोहड दमियं ते चेव दोसा बितियपयं च। जे भिक्खु मट्टिोलित्तं असणं वा पाणं वा खाइमं वा साइमं वा उम्भिंदिय निम्भिंदिय देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ॥सू०॥१२॥ घयफाणियादिमायणे छूहं तं पिहितं सरावगादिणा मट्टियाए उल्लित्तं तं उभिदियं देंतस्म जो गेण्हइ तस्स चउलहुं । पिहितुभिण्णकवाडे, फासुग अफासुगे य बोधव्ने । अफासु पुढविमादी, फासुगछगणादिदद्दरए ॥५६५५।। उम्भिण्णं दुविधं - पिहुभिणं वा कवाडुभिण्णं च । पिहुभिणं दुविध-फासुयं अफासुयं च। जंतं फासुयं तं अचिरा वा मोसं वा । प्रफासुयं पुढविमादिछसु काएसु जहासंभवं भाणियव्वं । जं फासुमं छगणेन अहवा - वत्थेग चम्मेण वा ददरियं । दद्दरपिहिउभिण्णे मासलहं, मेसपिभिणेस चउलहं, अर्णतेस उगुरु, परित्तमीसेस मासलाई, अगतमीसेसु मासगुरु, साहुणिमितं उभिणे कयविक्कतेसु प्रधिकरणं कवाडपिहितुभिण्णे कंचियवेधे तालए वा प्रावत्तणपेडियाए वा तसमादिविराधणा । सेसं जहा पिंडणिज्जुत्तीए !:५६५५।। एतेसामण्यतरं, पिहितुभिण्णं तु गेण्हती जो तु । सो आणा अणवत्थं, मिच्छत्त-विराहणं पावे ॥५६५६॥ कंध्या असिवे प्रोमोयरिए, रायगुडे भए व गेलण्णे । श्रद्धाण रोहए वा, जयणा गहणं तु गीयत्थो ॥५६५७।। पूर्ववत् जे भिक्खू असणं वा पाणं वा खाइम वा साइमं वा पुढविपतिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा मातिज्जति ॥०॥१२६। जे भिक्ख असणं वा पाणं वा खाइमं वा साइमं वा आउपनिट्ठियं पडिग्गाहेति पडिग्गाहेंतं वा मातिज्जति ।। ०।१२७।। जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं गा तेउपतिहियं पडिग्गाहेति पडिग्गाहेत वा मातिज्जति । मू०॥१२८! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy