SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६४४-५६६३ ] सप्तदश उद्देशक: १६१ जा निग्गंथी निग्गंथीए सरिसियाए अंते ओवासे संते ओवासे न देइ न देंतं वा सातिज्जति ॥सू०॥१२२॥ एसेव गमो णियमा, णिग्गंथीणं पि होइ नायव्यो । पुञ्चे अवरे य पदे, एगं पारंचियं मोत्तुं ॥५६४८॥ कंठ्या णवरं - अववादपदे संजतीण पारंचियं णस्थि । जे भिक्खू मालोहडं असणं वा पाणं वा खाइमं वा साइमं वा देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ।।सू०।१२३।। मालोहडं पि तिविहं, उड्रमहो उभयो य णायव्वं । एक्केक्कं पि य दुविहं जहण्णमुक्कोसयं चेव ॥५६४६।। उड्डमालोहड विभूमादिसु, अहोमालोहडं भूमिघरादिस्, उभयमालोहडं मंचादिमु, समश्रेणिस्थितः, ग्रहवा - कुडिमादिसु भूमिद्वितो प्रधोतिरो जं कडति । अग्गतलेहि ठाउं जं उत्तारेइ तं जहणं । पीढगादिसु जं पारोळ उतारेइ तं सव्वं उक्कोसं ।।५६४६।। भिक्खू जहण्णयम्मी, गेरुट उक्कोसयम्मि नायब्वो। अहिदसण मालपडणे, एवमादी नहिं दोसा ।।५६५०|| सिवकताप्रो उपारिउकामा साहुणा पडिसिद्धा तच्चनियट्ठा गिण्हइ अहिणः डक्का मया । मालामो उपारिउकामा साहुणा पडिसिद्धा परिव्वायगट्ठा उत्तारेंती पडिया, जंतखीलेण पोट्ट फाडियं मया ॥५६५०॥ इमे उक्कोसे उदाहरणा आसंद पीढ मंचग, जंतोदुक्खलपडत उभयवहो । वोच्छेय-पदोसादी, उड्डाहमणा णिवातो य ॥५६५१॥ सेसं पिंडणिज्जुत्ति-अणुसारेण भाणियव्वं । इमा सोही - _. सुत्तणिवातो उक्कोसयम्मि तं खंधमादिसु हवेज्जा । एतेसामण्णतरं, तं सेवंतम्मि प्राणादी ॥५६५२।। उक्कोसे च उलहुँ, जहणे मासलहुं, सेमं कठं । इमं बितियपदं - असिवे अोमोयरिए, रायदुट्टे भए व गेलण्णे । अद्धाणरोहए वा, जयणागहणं तु गीयत्थे ॥५६५३॥ प्रणेगसो गतत्था । णवरं-गीयत्थो पणगपरिहाणीए जयगाए गेण्हइ ॥५६५३।। जे भिक्खू कोट्ठियाउत्तं असणं वा पाणं वा खाइमं वा साइमं वा उक्कुज्जिय निक्कुज्जिय देज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिज्जति ॥१०॥१२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy