SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ११० सभाष्य-चूर्णिके निशीथसूत्रे अहवा - तुम्ह बाहि, ग्रम्ह अंतो । तुम्ह इत्थी, भ्रम्ह पुरिसा । अहवा - तुम्ह सग्गामो श्रम्ह वाताहडा कलेहि वा वाडगसाहाहि वा उन्भामगेहि । - जं लब्भति तं सव्वं सामण्णं । अहवा अहवा - जो जं लाही तस्स तं । एवं सीमच्छेदेण वसियव्वं, णो अधिकरणं कायव्वं । परखेते वि खेत्तियव सेण सीमच्छेदो कायव्वो । खित्तएग वि प्रमायाविणा भवियव्वं ।।५८४३|| भवे कारणं ण देना वि विनयपदं पारंचिय, असिव गिलाणे य उत्तमट्ठे य । अव्वोच्छित्तोवासे, असति णिक्कारणे जतणा || ५६४४ ॥ पारंचिय असिवस्स इमा विभासा - पारंचि ण दिज्ज व, दिज्जति व ण तस्सुवस्सए ठाओ । वे बाहिं, ठितपडियरणं च ते वा वी ॥ ५६४५|| दुविहे पारंचि प्रोसि श्रप्पणी ठाणं ण देज्जा, पारंचियस्स वा ठाम्रो न दिज्जति, प्रसिवर्गाहियस्स ग दिज्जति, प्रसिवगहियो वा वसहीए ठाणं ण देउज, प्रसिवगहियस्स अण्णवसहिठियस्स वेयावच्चं कायव्वं, प्रणवसहिठितो वा असित्रगहियाण वेयावच्चं करेइ । दुविहं पुण असिवं । चउभंगे पच्छिमा जा दो मंगा साहु श्रभद्दा ।। ५६४५।। इयाणि गिलाण उत्तिमट्ठाण विभासा - तरंत मिगावण्णहि, मिगपरिसा वा तरंतो अण्णत्थ | एमेव उतिमट्ठे, समाहि पाणादि उभयम्मि || ५६४६ ।। जेसिं प्रतरंतो प्रत्थि सो य प्रागंतुगो पिगो प्रगीयत्थो होज्ज अपरिणामो वा ताहे सो प्रणवसहीए ठविज्जति पहवा - गिलाणो भागो वत्थव्वाण य मिगपरिसा ताहे सो गिलाणो श्रष्णत्थ ठत्रिज्जति, एवं उत्तिमट्ठपडिवणे व समाहिणिमित्तं पाणगादि दायत्वं । तत्थ " उभयंमि" ति जति भागंतुगो मिगो तो श्रणवसहीए विज्जति । ग्रह वत्थब्दगपरिसा मिगा तो उत्तिमट्टपडिवण्णे प्रणवसहीए विज्जति ॥५६४६ ॥ वोच्छित्तिविभासा इमा - छेद सुतणिसहादी, प्रत्थो य गतो य छेदसुत्तादी | मंत निमित्तोसहिपाहुडे, य गार्हति अण्णत्य | ५६४७।। [ सूत्र - १२३ Jain Education International णि सीहमादियस्स छेदसुत्तस्स जो त्यो श्रागतो मुत्तं वा मोक्कलाणि वा पच्छित्तविहागाणि मताणि वा जोणिपाहुडं वा गाहंतो अगत्य वा गाहेति अगत्य वा ते मिगा टविज्जति जत्थ वसहीए वा दिज्जति तत्थ मिगाण श्रीवासो ण दिज्जति । एवतः विकारणे पारंचियादियाण श्रवासो दिज्जते ।।५६४७॥ इमां ग्रववादे ग्रववादों - पुणो इमं कारणमविविश्वऊण असिवादिके पारंचियादी विप्रवास दिज्जति - १ गा० ५६४२ । २ गा० ५६४२ । For Private & Personal Use Only 2 www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy