SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६३४- ५६४३ ] सप्तदश उद्देशकः प्रणामे सग्गामे वा प्रष्णवसधीए साधू ठिता, ते म सा वस्ती उदकेन प्लाविता प्रगणिया वा दड्ढा ते आता ते सावदुहि वा उवद्विज्जमाना सरणमागया, श्रद्धाणपडिवण्णा वा, वेज्जोसहरूज्जेसु वा गिलाणटु मागयस्स एवमादिएहि पयोयणेहि जो श्रागतो सो कारणियो । भतो विवरीम्रो दप्पती आगतो शिक्कारशिश्रो ।। ५६३८ ॥ सहि प्रभावे बहिं वसंतस्स इमे दोसा कूयरदंसमसोससीता, सावय-वाल - सतक्करगा वा ! दोस बहू वसतो बहितो जे, ते सविसेस उविंति देते || ५६३६ || - किं चान्यत् - कुच्छियचरा कुचरा पारदारिकादि तेहि उवद्दविज्जति, दंसमरागादीहि वा खज्जति, उम्सादि वा जलं सीतं वा पडति, सोहादिसावरण सप्पादिवालेण वा खज्जइ, तक्करे ति चोरा तेहि वा मुस्संति हरिज्जति । एवमादि बहि वसंते बहुदोसा । जे तस्स साधुरस वहि वसतो दोसा ते सव्वे उवेंति ति भवति तस्स । जं तेसु पन्छित्तं तं सव्वं प्रदेतस्स भवतीत्यर्थः || ५६३९॥ एगट्टा संभोगो, जा कारुवकारिता परोप्परश्र । विवित्साऽवच्छल्ला, हवंति एवं तु छेदो य ॥ ५६४०॥ १८६ प्रविवित्तभावा प्रदेतस्य प्रवच्छलता य भवति, संभोगवोच्छित्ती, साहम्मियवच्छल्लवोच्छिती वा ग्रहवा - पवयणवुच्छिती वा, तम्हा साहुणा साहुस्स दढसोहिएण होयब्वं ।। ५६४० ।। जति एक्कभाणजिमित्ता, निहिणो वि हु दीहसोहिया होंति । जिणवयणवाहिभूया, धम्मं पुण्णं श्रयाणंता || ५६४१ ॥ कंख्या किं पुण जगजीवसुहावण संभंजिऊण समणेणं । सक्का हु एक्कमेक्के, नियगं पिव रक्खितो देहो ॥ ५६४२ ॥ आवत्तीए जहा अप्पं रक्खति तहा अण्णो वि प्रवत्तीए रक्खियव्वो ।। ५६४२ ।। एवं खेत्ते श्रखेत्ते वा वसीए वासो दाता । असंथरणे खेत्ते वि प्रन्नगच्छस्स प्रवगासो दानुब्यो । जतो भण्णति Jain Education International - अथ हुवसभग्गामा, कुदेस- जगरोवमा सुहविहारा । बहुगच्छुवग्गहकरा, सीमाछेदेण वसियच्चा || ५६४३ ।। ग्रन्थि त्ति-विज्जए वसभग्गामो णाम जन्थ उडुब प्रायरियो प्रप्पवितिम्रो गणावच्छेश्रो अप्पततियो एस पंच, एतेण पमाणे जत्थ तिणि गच्छा परिवसति एयं वसभवेत्तं । वासासु प्रयरिश्रो अप्पततितो, गुणावच्छेतितो अप्पच उत्यो एते सत्त, ते पमाणेण जत्य तिि गच्छा परिवसंति एवं वराभखेत्तं । एते एक्कवीसं एयं वसभखेत्तं । कुन्छियो देसो कुदेसो उवमिज्जति जो गामो कुदेस- नगरोवमो, सो य सुहविहारो सुलभभत्तपाणं वसधी वत्थं णिरुवध्वं च नृप्रभृतिबहुत्वं पुत्र्वभरि सत्यप्पमार्णण उवग्गहे वट्टति, ते य बहुगच्छा जति समं दिया तो साधारणं खेत्तं । तत्थ सीमच्छेदेण व सियव्वं, इमो सीमच्छेदो - तुम्ह सचित्तं, श्रम्ह प्रचितं । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy