SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ समाष्य-णिके निशीथसूने [सूत्र-२१ इमस्स वि पंच महव्वयाणि । जो परमं पंचमहव्वयारूढो सो जिट्टो सामाइए वा ठविमो। इमस्स वि इमस्स वि महयारो होउ मा वा, उमयसंझ इमस्स वि इमस्स वि पडिक्कमति । उदुबळे मासं मासं एगत्व मच्छति इमस्स वि इमस्स वि । चत्तारि मासा वासासु पज्जोसवणकप्पे ण हिरंति इमस्स वि इमस्स वि । एसो दसविहो ठियकप्पो ॥५६३३॥ ठवणाकप्पो दुविहो - अकप्पठवणाकप्पो सेहठवणाकप्पो य - आहार उवहि सेज्जा, अकप्पिएणं तु जो ण गिव्हावे । ण य दिक्खेति अणट्ठा, अडयालीसं पि पडिकुट्टे ॥५६३४|| पाहार-उवहि-सज्ज प्रकप्पियं ण गिण्हति । एम प्रकप्पठवणा । सेहठवणाकप्पो-अट्ठारस पुरिसेसु, वोस इत्योसु, दस णपुंसेसु, एते अडयालीसं ण दिक्खेइ णिक्कारणे ॥५६३४।। सो वि इमो 'उत्तरगुणकप्पो - उग्गमविसुद्धिमादिसु, सीलंगेसु तु समणधम्मेसु । उत्तरगुणसरिसकप्पो, विसरिसधम्मो विसरिसो उ ॥५६३५॥ पिंडस्स जा विसोही । गाहा ।। तत्य उग्गमसुद्धं गेहति, प्रादिसद्दामो उपायणएसणातो, समितीमो पंच, भावणा बारस, तवो दुनिहो, पडिमा बारस, अभिग्गहा दन्वादिया, एते सोलंगगहोण महिया। अहवा - सोलंगगहणाप्रो अट्ठारससीलंगसहस्सा । एयम्मि ठितकप्पे उत्तरगुणकप्पे वा जो सरिसकप्पो सो सरिसो भवति, जो पुण एतेसि ठाणाणं प्रणयरे वि ठाणे सीदति सो विसरिसधम्मो भवति । अहवा - ठियकप्पे दसविहे, ठवणाकप्पे य दुविहे, णियमा सरिसो । उत्तरगुणे पुण केस विसरिसो चेव, जहा तवपडिभाभिग्गहेसु ।।५६३५॥ अहवा सरिसो इमो अण्णो वि य पाएसो, संविग्गो अहव एस संभोगी । दोसु वि य अधीगारो, कारणे इतरे वि सरिसाश्रो ॥५६३६॥ जो संविग्गो सो सव्वो चेव सरिसो, अहवा - जो संभोइसो सो सरिसो। अहवा - कारणं पप्प इयरे त्ति - पासत्थप्रसंभोतिता ते वि सरिसा भवंति ।१५६३६॥ जो तस्स सरिसगम्स तु, संतो वा से ण देति ओवासं । णिक्कारणमिम लहुया, कारणे गुरुगा य आणादी ।।५६३७।। संतमोवासं निक्कारणियमागयस्स जइ ण देति तो चउलहुं । संतमोवास कारणियमागय जद न देइ तो चउगुरु, प्राणादिया य दोसा ॥५६३७॥ इमे कारणा जेहिं प्रागो उदगागणितणोमे, अद्धाण गिलाण साक्यपउद्वे । एतेहिं कारणिो, णिक्कारणियो य विवरीओ ॥५६३८।। १गा० ५९२७ । Jain Education International For Private & Personal Use Only www.jainelibrary:org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy