SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ पाध्यगाथा ५६३१-५६३३ ] सप्तक्ष्य उदेशक: १८७ जे निग्गंथे निग्गंथीए - अच्छिमलं वा काणमलं वा दंतमलं वा नहमलं वा अण्णउत्थिरण वा गारथिएण वा नीहरावेज्ज वा विसोहावेज्ज वा नीहरावेंतं वा विसोहावेंतं वा सातिज्जति ।।सू०॥११८॥ जे निग्गंथे निग्गंथीए - कायाओ सेयं वा जल्लं वा पंकं वा मन्नं वा अण्णउत्थिएण वा गारथिएण वा नीहरावेज्ज वा विसोहावेज्ज वा नीहरावेंतं वा विसोहावेतं वा सातिज्जति ॥सू०॥११॥ जे निग्गंथे निम्माथीए - गामाणुगामं दूइज्जमाणे अण्णउत्थिएण वा गारथिएण वा सीसदुवारियं कारावेइ, कारावेंतं वा सातिज्जति ॥सू०॥१२०॥ सुत्ता एकचत्तालीसं ततिम्रो सगगमेण जाव सीसदुवारेति सुत्तं ! प्रत्थो पूर्ववत् । एसेव गमो जियमा, णिग्गंथीणं पि होइ णायव्यो । कारावण संजतेहि, पुब्वे अवरम्मि य पदम्मि ॥५६३१॥ संजतो गारस्थिमादिएहिं संजतीणं पादपमज्जणाती कारवेति, उत्तरोटुसुत्तं ण संभवति, अलक्खणार वा संभवति ॥५९२६॥ जे निग्गंथे निग्गंथस्स सरिसगस्स अंते अओवासे संते. ओवासे न देइ, न देतं वा सातिज्जति ॥सू०॥१२१॥ णिग्गयगंयो मंतो वसहीए व्रतसंजमगुणादीहिं तुल्लो सरिसो संतमिति विजमाणं मोवासो ति - प्रवगासो - स्थानमित्यर्थः । प्रदेंतस्स च उलहू । इमो सरिसो ठितकप्पम्मि दसविहे, ठवणाकप्पे य दुविहमण्णतरे। . उत्तरगुणकप्पम्मि य, जो सरिसकप्पो स सरिसो उ ॥५६३२।। दसविहो ठियकप्पो इमो - आचेलक्कुद्देसिय, सेज्जायर गयपिंड किइकम्मे । वय जेट्ट पडिक्कमणे, मासं पज्जोसवणकप्पे ॥५६३३॥ इसस्स वि 'अचेलको धम्मो, इमस्स वि उद्देसियं ण कप्पइ । एवं सेज्जायरपिंडो रापिडो य । कितिकम्मं दुविधं - अन्मुट्ठाणं बंदणं च । तं दुविहं पि इमोवि जहारुहं करेति, इमो वि जहारुह । अधवा - कितिकम्मं सव्वाहिं संजतीहि प्रज्जदिक्खियस्स वि संजतस्स कायव्वं दो वि तुल्लमिच्छति । १ आचेलक्को, इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy