SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ५८८६-५८६७ ] षोडश उद्देशक: अप्पेण उल्लिो सुक्खोयणो, अहवा - मुक्खो चेव प्रोयणो अण्णभायणगहितेण तिम्मणेण जो पज्जत्तियो मवइ, एयं मत्तमस्स पमाणं ॥५८६२॥ अधवा इमं पमाणं - भतस्स व पाणम्म व, एगतरागस्स जो भवे भरिओ। पजत्तो साहुस्मा, एनं किर मत्तगपमाणं ।।५८६३।। कंठ्या मत्तगो जुत्तप्पमाणो घेत्तव्यो, होगप्पमाणे अतिरित्ते वा बहू दोसा ॥५८६३॥ एत्थ 'हीणे त्ति दारं - तस्सिमे दोसा - डहरम्स एते दोसा, अोभावण खिसणा गलंते य । छण्हं विराहणा भाणभेयो जं वा गिलाणस्स ॥५८६४।। प्रोभावणा. चपाचप्पि भरेमाणं दटुं भणाति - इमे दरिद्दा दुक्ख भग्गा पव इत ति। अहवा - वणवा भरेमाणं दठ्ठ भणाति .. इमे असंतुटु ति, खीति २पतिलोभगिच्चे ति वा भणाति, प्रतिभारियगलत य पुढवा दिछक्काविराहणा लेवाडिज्जति, तत्य धुवणाघुवणे दोसा। अहवा - लेवाडणभया तत्थुवनांगेण खाणुमादी ण पेहति, अतो भायणविराहणा । चप्पाचप्पि वा करेंतम्म भाषणविराहणा । गिलाणमादियाण वा अप्पज्जतं भवति तेण तेसि विराहणा ॥५८६४॥ अहवा इमे डहरे दोसा - __ पडणं अवंगुतम्मि, पुढवी-तसपाण-तरुगणादीणं । आणिज्जते गामंतरातो गलणे य छक्काया ॥५८६॥ करणाकण्णिा भरिते लेवाडणभएणं अवंगुएणं त्ति तत्व पुढविकाया तसा तरुपुष्काइया पडेज्ज, ग्रहवा - गामंत रतो प्रतिभरिए प्राणिज्जते परिगलमाणे छक्काया विराहिज्जति ॥५८१५॥ हीणे त्ति गतं । इदाणि अधिगे ति दार - अहियस्म इमे दोसा, एगतर सोग्गहम्मि भरियम्मि । सहसा मत्तगभरण, भारो व विगिचणियमादी ५८६६॥ प्रमाणाधिके इमे दोसा - गत रस्स सि भत्तस्स पाणस्म वा पडिग्गहे भरिते पच्छा मतगे गहनं करेन्ज, महमा तम्मि मत्तगे भरिए प्रतिभारेण खाणुमादिए दोसे ण पेहेइ, अण्णं च दोसु वि भरितेसु विगिंचणिया दोसा, प्रहण विगिति तो अतिखद्धण गेलगादिया दोमा !"५८६६।। अधिगे ति गयं । ___ जम्हा एते दोसा तम्हा होगऽइरित्ते वज्जेउं प्रमाण पत्तो घेप्पयो । तं च प्रप्पणट्ठा ण परि जति । प्रायरियादीगट्टा परिभृजति । अह णिक्कारणे अप्पणट्ठा परिभुजति, तो इमं 'पच्छित - जति भोयणमावहती, दिबसेणं तत्तिया चउम्मासा । दिवसे दिवसे तस्स उ, बितिएणाऽऽरोवणा भणिता ॥५८६७॥ १ गा० ५८८६ । २ पत्य इत्यपि पाठः । ३ गा० ५८८८ । ४ गा० ५२८८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy