SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५८ ग्रहणे ति अस्य व्याख्या मत्तगऽगेण्हणे गुरुगा, मिच्छतं अप्प - परपरिच्चाश्रो । संसत्तग्गहणम्मि य, संजमदोसा मुणेयव्वा ||५८८६|| सभाष्य-चूर्णिके निशीथसूत्रे मत्तगं प्रगेण्हते चउगुरुगा पच्छ्रितं, गवसङ्घादि मिच्छतं गच्छे । कहं ?, उच्यते - तेण चैव पडिग्गहेण णिल्लेवंतं दठ्ठे दुद्दिट्ठधम्मे त्ति, जति पडिग्गहे प्रायरियातीणं गेहति अप्पा चत्तो, मह अप्पणी गेण्हति तो प्रायरियादी पदा चत्ता । मत्तगप्रभावे संसत्तभत्तपाणं कहिं गेण्हउ ? श्रहापडिलेहियं पडिग्गहे चैव गेहति, तो संत्रमविराहणा सवित्रा भाणियन्त्रा । 'छक्काय च० गाहा ।।५८८ ॥ "वारत" त्ति अस्य व्याख्या वारत्तग पव्वज्जा, पुत्तो तप्पडिम देवथलि साहू | पडिचरणेगपडिग्गह, श्रयमणुच्चालणा छेदो || ५८६०|| वारत्तपुरं नगरं तत्थ य अभग्ग सेणो राया, तस्स श्रमच्चो वारतगो णाम । सो घरसारं पुत्तस्स णिसिउं पव्वतो । तस्स पुत्तेण पिउभत्तीए देवकुलं करितु रयहरणमुहपोत्तियपडिग्गहधारी पिउपडिमा तत्थ ठाविया । तत्थ थलीए सत्तागारो पवत्तितो । तत्थ एगो साधू एगपडिग्गहधारी तत्थ थलीए पडिग्गह भिवखं घेत्तु तं भोत्तु तत्थेव पडिग्गहे पुणो पाणगं घेत्तु सण्णं वोसिरिउं, तेणेव पडिग्गहेण पिल्लेवेति । > 7 इमं मत्तगस्स पमाणं तेसि सत्ताकारणउत्ताणं चिंता - कहं णिल्लेवेइ त्ति, पडियरतो दिट्ठो, तेहिं णिच्छूढो । तेहि य ताणि भायणाणि श्रगणिकाइयाणि ग्रण्णाणि छड्डियाणि तस्स अण्णेसि च साधूणं वोच्छेप्र तत्थ जातो, उड्डाहो य ॥ ५८६० पत्थो, सविसेसतरं तु मत्तगपमाणं । जो माग दोसु विदव्वग्गहणं, वासावासेसु अहिगारो || ५८६१ ॥ महाविस पत्थो त्ति कुलवो । दोसु वित्ति उषुबद्ध वासामु य कारणे असणं पागगदव्वं वा हति । अण्णे पुण भांति - दोसु वित्ति - पडिग्गहे मतं मत्तगे पाणगं । इहं पुण मत्तगेण वासावा सासु अधिकारी । वासासु पढमं चैव जत्थ धम्मलामोत्ति तत्थ पाणगस्स जोगो कायव्वो । अधवा इमं पमाणं 1. सूत्र - ३६ किं कारणं ?, कयाति वग्घारियवासं पडेज, जेण घराम्रो घरं न सक्केति संवरिउ, ताहे विणा दब्वेग लेवाडो भवति, तम्हा पढभिवखातो चेव पाणगं मग्गियन्वं । अहवा सोहि त्ति प्रतो तेण अधिकारो ॥। ४८६१॥ . वासासु संसज्जति त्ति तेश सुक्खील्ल ओदणस्सा, दुगाउतद्वाणमागओ साहू | भुंजति एगट्ठाणे, एतं खलु मत्तगपमाणं || ५८६२ || १ पीठिकायाम् गा० ४६ । २ गा० ५८८६ । ३ गा०५८८८ । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy