SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ भाध्यगाथा ५८८०-५८ षोडश उद्देशकः बितियं अप्पपरिकम्म, (ततियं बहुपरिकम्म) एतेसु णियमा मुहकरणं, तब पुह तिविहं - करंडाकृति, दीह ति प्रोलंबगं, वह ति समवउरंसं ॥५८८४॥ तेसिं मुहस्स इमं माणं - _ अकरंडगम्मि भाणे, हत्थो 'उडढं जहा ण घट्टेति । एवं जहण्णयमुहं, वत्थु पप्पा ततो विसालं ॥५८८शा प्रकरंड प्रोलबमो समचउरस्सं वा, एतेसु मुहप्पमाणं हत्यो पविसंतो णिप्फिडतो वा जहा उड्डग्रह यण घट्टेति - ण स्पृशतीत्यर्थः । एवं सवजहणमुहप्पमाणं । अतो परं वत्थु ति महते महंततरं विसाले विसालतरं मुहं कज्जति, जं पुण करंडगाकृति तस्स विसालमेव मुहं कज्जति । अण्णहा तं दुकप्पयं भवति ॥१८८४॥ एस पडिग्गहो भणितो। इदाणि रमत्तगो भण्णति - अत्राह चोदकः - न तित्थकरेहि मत्तगो प्रणुणःतो । कहं ?, यस्मादुक्तं - दव्वे एगं पादं, वुत्तं तरुणो य एगपादो उ। अप्पोवही पसत्थो, चोदेति न मत्तो तम्हा ॥५८८६॥ उपकरणदयोमोयरियाए भणियं - " 3एगे वत्थे एगे पाए चियत्तोवगरणसमणया" । तथा चोक्तं - ""जे भिक्खू तरुणे बलवं जुवाणे से एगं पादं धरेज्ज" तथा चोक्तं - ""अप्पोवही कलहविवज्जणां य, विहारचरिया इसिणं पसत्था"। चोदगो भणति - जम्हा एवं बहुसुयं, भण्सु वि सुत्तपदेसु भणियं, तम्हा ण मत्तगो घेत्तव्यो ॥५८८६॥ पायरियाह - जिणकप्पे सुत्तेतं, सपडिग्गहकस्स तस्स तं एगं । णियमा थेराणं पुण, बितिज्जो मसो मणिओ ॥५८८७|| एगवत्यपादादिया जे सुत्तपदा चोदेसि, एते सपंडिग्गहस्स सपाउरणस्स य जिणकप्पियस्स सुत्ता 1. घेराणं पुण णियमा पडिग्गहस्स बितितो मत्तगो भवति, स तित्थयरेहिं चेव अणुणातो, अप्पोवहिगहषातो दुपत्तो पप्पोवही चेर, जतो तिप्पमिति बहुतं, तम्हा दिटुं मत्तगगहणं ॥५३८५॥ तं अगेण्हते पच्छित्तं। इमे य दोसा - अग्गहणे वारत्तग, पमाण हीणाऽहियसोही अववाए । परिभोग गहण वितियपद लक्खणादी मुहं जाव ॥५८८८॥ १ उटुं., इति वृहत्कल्पे गा० ४०६०। २ गा० ५८२३ । ३ उव० सू०१८। ४ प्राचा० श्रुत० २ प्र. ६ उ० १० १५२ । ५ दश० पू० २ गा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy