SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ समाध्य-पूर्णिके निशीथसूत्रे [ मुत्र- ३६ अप्पपरिकम्मं बहुपरिकम्मं व कप्पते घेतुं, तेसु पुण छेदणादि करेंलो सुठुव उतो करेति मा दुवे दोसा भविस्संति, प्रायसंजमवि राहणा दोसा इत्यर्थः ।। ५८७६ ॥ १५६ अस्यैवार्थस्य अपरः कल्पः श्रहवा वि को णेणं, उवओोगो ण वि य लब्भती पढमं । stosधियं वा लग्भइ, पमाणो तेण दो इयरे ॥ ५८८०|| उद्योगोति मग्गणजोगे पढमं ति ग्रहाकडयं, ग्रहवा - लब्भई ग्रहाकडं तं पमाणतो होणं प्रहियं वा लव. तेण कारणेण "दो इतरे" त्ति, "इतर " ति - अप्पारिकम्मं सुद्धं पमाणजुत्तं गेहति तम्सासति हमारेभे वा बहारिकम्मं सुद्धं जुष्यमाणं घेप्पति ॥ ५६८० ।। - इमं च अप्पपरिकम्मं पडुच्च भण्णइ जह सपरिकम्मलंभे, मग्गंते अहाकडं भवे विपुला । णिज्जरमेवमलंभे, बितियस्सितरे भवे विपुला || ५८८१ ॥ - जहा सपरिकम्मे तिप्पपरिकम्मे सुद्धे जुत्तप्पमाणे लब्भभाणे वि श्रहाकडं मग्गंतस्स णिज्जरा विपुला भवति, तहा पढमस्स त्ति ग्रहाकडस्स प्रलंभे इयरं ति पपरिकम्मं मग्गंतस्स विपुला णिज्जरा भवति । → ग्रहवा - एतीए गाहाए चउत्थं पादं पढति 'बीयस्सितरे भवे विउल" त्ति | बितियं श्रप्यपरिकम्मं तस्स प्रलाभे इयरं ति बहुपरिकम्मं तं मगतस्स णिज्जरा विउला भवति, पढमबितियाण अलंभे संतासंतास तीए * 11855211 अहवा जत्थ ते लब्भंति तत्थिमे कारणा सिवे श्रोमोरिए, रायदुट्ठे भए व गेलण्णे । " सेहे चरित सावय भए व ततियं पि गेण्हेज्जा || ५८८२|| गयमत्थं सीहावलोयणेण भणति - १ गा० ५८२० द्वा० १६ । 1 जत्थ ग्रहाकडं पादं प्रप्यपरिकम्मं वा लब्भति तत्थ प्रसिवं, अंतरे वा परिरयगमणं च णत्थि एवं श्रोमरायदुटुं बोहिगादीण वा भयं गिलाणपडिबंघेण वा तत्य न गग्मइ, सेहस्स वा तत्थ सागारियं चारितभेदो त्ति, तत्यंतरा वा चरित्ताश्रो उवसग्गंति, सोहादिसावयभयं तत्थ अंतरा वा, एवमादिकारणेहि अगच्छंतो ततियं । तत्तियं ति – बहुपरिकम्मं सत्याणे चैव गेहति ॥५६८२ ॥ Jain Education International } आगंतुगाणि ताणि य, सपरिक्कम्मे य सुत्तपरिहाणी । एएण कारणेणं, श्रहाकडे होति गहणं तु ॥ ५८८३ ॥ चरिमं परिकम्मेंतस्स सुत्तत्यपरिहाणी । शेषं गतार्थम् ॥ ५८८३ ।। पमाण उवप्रोगछेयणं ति गतं । इदाणि ""मुहे" त्ति दारं - बितिय - ततिसु नियमा मुहकरणं होज्ज तस्सिमं माणं । तंपि यतिविहं पाद, करंडयं दीह वट्टं च ५८८४ ॥ For Private & Personal Use Only 2 www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy