SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १६० सभाष्य-चूणिके निशीथसूत्रे [गूत्र--३६ एगदिवसेग जत्तिए वारे मत्तगेण भतपाणं प्राणेति तत्तिया पउलहुगा भवंति, दिवसे दिवसे त्ति वीप्सायां. वितियादिदिवसेसु पच्छित्तवुड्ढी दरिसेति - जत्तियवारा माणेति ततो से बितिएण पारोवणा कज्जति, चउलहुस्स प्रवितियं च उगुरुगं तं वितियवारे दिज्जति, एवं उरि पि 'वं, मट्टमे दिवसे पारंचियं पावति ।।५८६७॥ सोही गया। इदाणि 'अववादे त्ति-- अण्णाणे गारवे लुद्ध, असंपत्ती य जाणए । लहुओ लहुओ गुरुगा, चउत्थो सुद्धो य जाणो ||५८६८॥ एरिसा जहा पहिगरे भणिया तहेव मत्तगे वि भाणियव्वा ।।५८६८।। इदाणि परिभोगो त्ति दारं। मत्तगो णो अप्पणट्ठा परिभुजइ, पायरियादीणट्ठा परिभुजइ - आयरिय बाल वुड्डा, खमग गिलाणा य सेह अाएसा । दुल्लम संसत्त असंथरम्मि अद्धाणकप्पम्मि ॥५८६॥ पायरियस्स य गिलाणस्स य मतगे पाउग्गं घंप्पइ. सेहबालादियाण प्रणहिताण मत्तग भत्तं धेपद पाउग्गं वा । अहवा -बालादिया पडिग्गहय ण सकेंति वट्टावे, ताहे मत्तगेण हिरति । गच्छदा वा दुल्लमदव्वं घतादियं पडुप्पण्णं मत्तगे गेण्हेज्जा । तत्थ वा संसजति भत्तपाणं तत्य मत्तगे गेण्हिजति भत्तपाणं, तत्प मत्तए घेतुं सोहेति, पच्छा पडिग्गहे छुम्भ । प्रोमादि प्रसंचरणे वा, प्रसंथरणे पडिगहे भरिए प्रष्णम्म य लन्मते मत्तगे गेण्हेज्जा। प्रदाणं कप्पो पदागकप्पो भदाणे विधिरित्यर्थः । कपगहणं कारणे विधीए प्रद्धाणं पडिवण्णेति दंसेति, तत्य प्रसंथरणे पडिग्गहे परिए मत्तगे गेहति ॥५८६६। परिभोगि ति गतं । "3गहणपदबितियपदलक्खणादि मुहं जाव" त्ति - एतेसि पदाणं प्रत्यो बहा पडिग्गहे। तहावि अक्खरत्थो भण्णति - गहणे । मत्तगं को गेण्हति ? बितियपदं असिवादिकारणेहिं सत्थाणे चेव अप्पबहुपरिकम्मा गेण्हति । 'लक्खणादि दारा जहा पडिग्गहे तहा मत्तगे वि वत्तन्वा, मुहकरणं च, अप्पपरिकम्म सपरिकम्मं च लेवेयव्वं । तत्थ लेवग्गहणे इमा विही हरिए बीए चले जुत्ते, वत्थे साणे जलट्ठिते । पुढवीऽसंपातिमा सामा, महावाते महिताऽमिते ।।५६००॥ अोहणिज्जुत्तिमादीसु प्रणेगसो गतत्था । एस उवही अव्वोकहो भणियो। विभागतो पुण उवही दुविहो - प्रोहियो उवग्गहितो य । जिणाणं परिहारविसुद्धियाणं प्रहालंदियाणं परिमापडिवण्णगाणं, एतेसि मोहितो चेव उवही । जिणकप्पिया दुविहा - पाणिपडिग्गही, पडिग्गहधारी य । पाणिपडिग्गही दुविहा-- पाउरणवज्जिया, सहिया य । १ गा० ५८६५। २ गा० ५८८८ । ३ गा. ५८२१, ५८२१ गाथोक्तानि द्वाराणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy