________________
सभाष्य-पूर्णिके निशीयसूत्रे
[ सूत्र - ३६
श्राहमेते वीस राइंदिया, प्रगुटुबुंधमेत्तेसु पणुत्रीसं, पसतीए मासलहुं, चउसु पसतीसु च उलहुं
एसेव गमो णियमा, धूलेसु वि बितियपव्वमारद्धो ।
अंजलि चक्क लहुगा, ते च्चिय गुरुगा अणतेसु ॥ ५८७१ ॥
मासमादिसु सु बितियपव्वमेत्तेसु पणगं, अंगुलिमूले दस, श्रायुरेहाए पण्णरस, अंगुट्ठमूले बीसा, पसतीए भिण्णमासो, अंजलीए मासलहुं, चउसु अंजलीसु चउलहुं । एते चैव पच्छिता सुहुमयूरेसु प्रणते गुरुगा काथव्वा ।।५८७१ ॥
१५४
।।५८७०॥
णिक्कारणम्मि एते, पच्छित्ता वणिया उ बितिएसु ।
णायव्वऽणुपुब्बीए, एसेव य कारणे जयणा ॥ ५८७२॥
जा एसा पच्छित्तवुड्डी भणिया णिक्कारणे, कारणे पुण गेण्हंतस्स सेवं जयणा पणगादिगा भवति । जर पुण ग्रहाकडे पढमपव्वप्यमाणा बीया श्रप्पपरिकम्म च सुद्धं लब्भति ।
एत्थ श्रप्पबहुचिताए कतरं घेत्तव्वं ? भण्णति - ग्रहाकड घेतव्वं, णो प्रप्यपरिकम्मं । एवं वितियपन्नादिसु वि वत्तव्वं ॥ ५८७२ ॥
जाव -
वोसङ्कं पि हु कप्पति, वीयादीणं अहाकडं पायें |
अप्प सपरिकम्मा, तहेव अप्पं सपरिकम्मा ॥ ५८७३ ||
वोस त भरियं, ग्रहाकडं प्रागंतुगाण भरियं पिकप्पति, ण य अप्पपरिकम्मं बहुपरिकम्मं वा । एवं परिक्रम्मं पि श्रागंतुगाण भरियं कप्पति ण य बहुपरिकम्मं सुद्धं ॥ ५८७ ॥
इमं जयणाए णिच्छतो छडेति
-
धूले वा सुहुमे वां, अवहंते वा असंथरं तम्मि ।
आगंतु संकामिय, अप्पबहु असंथ रंतम्मि || ५८७४ ||
थूलाण वा चणगा दियाण बीयाण सुहुमाण वा सरिसवादियाण भरियं होज्जा तस्स य जति पुव्वभायणं, णवरं तं ण वहति । "असंथरं" ति प्रपज्जत्तियं वा भायणं, भायणस्स वा प्रभावो, ताहे तम्मि असंथरे अप्पबहुश्रं तुलेत्ता बहुगुणकरे ति काउं श्रहाकडं, श्रागंतुगाण बीयाण भरियं ति प्रागंतुगे संकामेता जयणाए अष्णत्थ, ग्रहाकडं चेव गेण्हति ण दोसो ||५८७४ ।। जयण त्ति गता ।
इदाणि चोदगो" त्ति -
धूल-सुमेसु वोत्तुं, पच्छित्तं तेसु चैव भरितेसु ।
जं कप्पति त्ति भणियं, ण जुज्जते पुव्वमवरेणं ॥ ५८७५ || कंठ्या
प्राचार्यं ग्राह - असति असिव" ति
4.
Jain Education International
-
चोदग ! दुविधा असती, संताऽसंता य संत असिवादी । इयरो उ झामियादी, कप्पति दोसुं पि जा भरिते || ५८७६॥
१ गा० ५८२० द्वा० १४ । २ गा० ५८२० द्वा० १५ ।
For Private & Personal Use Only
www.jainelibrary.org