SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५८६१-५८७० ] षोडश उद्देशकः १५३ कणं तस्स मुहं । कण्णे घेत्तुं हत्वं उत्ताणयं काउं, तं पायं कण्णगहियं वामबाहूमणिबंधप्पदेसं संघटेति त्ति तिणि वारा पाहणति । जत्थ जइ बीयं तसा वा दिट्ठा तो ण कप्पति, प्रह दिट्टा ताहे हत्थतने ततो वारा पाहणति । तत्य वि तस-बीए विद्वे कप्पति, अदितुसु पुणो मोमययं भूमीए तिणि वारा पप्फोडेति ॥५८६६॥ 'पाणमादी, एयस्स विभासा तिवाणे तिक्खुत्तो खोडिए समाणे - तस बीयम्मि वि दिढे, ण गेण्हती गेण्हती उ अदिखे। गहणम्मि उ परिसुद्धे, कप्पति दिटेहि वि बहूहिं ॥५८६७॥ गहणकाले परिसुद्धे जइ पच्छा तसबीयं वा पासति, ससणिद्धाणि वा पासति, तहावि तं सुदं चेव, न परिदुवैति । अन्न पुण भणंति - जइ तजाए बीए जीव सत्त कुणगा ताव न परिटुवेइ । प्रह बहुतरे पासइ तजाए तो गहणकाले सुद्धपि सपडिग्गहमाताते परिटुवेति । प्रतजाएमु बहूसु वि ठियेसु ण परिवेइ, ते प्रतजाए सडियं जयणाए फडेंति ॥५८६७॥ २पुच्छा मूलगुणउत्तरगुणेसु" त्ति सीसो पुच्छति - तस्स के मूलगुणा, के वा उत्तरगुणा ? मुहकरणं मूलगुणा, मोयकरणं उत्तरगुणा । एत्थ मूलगुण उत्तरगुणेहिं चउभंगो कायव्वो। पढमभंगे च उगुरु तवकालगुरु, बितियभंगे चउगुरु चेव तवगुरू । ततियभंगे चउलहुं चउगुरु । चउत्थो सुदो। “चाउल" त्ति गयं । इदाणि “3जहण्णजयण" त्ति दारं - पच्छित्त पण जहण्णे ते णेउ तन्त्रुट्टिए उ जयणाए । जहण्णा उ सरिसवादी, तेहि तु जयणेतर कलादी ॥५८६८॥ पच्छित्तं पणगं जहणं प्रसंतासति तववुड्डिजयणाए गिण्हति, अहवा - सरिसवाती बीया जहण्णा, तहिं छन्भागकरवड्डिजयणाए गेहति । इयरे त्ति बादरा कलादी, कल त्ति चणगा ।।५८६८।। इयाणि एसेवत्थो विवरिज्जति हत्थपमाणं काउं - छब्भागकए हत्थे, सुहुमेसु पढमपव्व पंचदिणा । दस बितिते रातिदिणा, अंगुलिमूलेसु पण्णरस ॥५८६९॥ हत्थो छभाए कीरइ, पढमपव्वा एको भागो, वितियपवा बितियभागो, अंगुलिमूले ततिम्रो, पाउरेहा चउत्थो, पंचमो अंगुट्ठबंधे, सेसो छुट्ठो । एस पठमपन्वमेत्तेसु सुहमबीएसु पंचराइंदिया, बितियपत्रमेते दसराईदिया, अंगुलमूलमत्तेसु पण्ण रस ।।५८६६।। वीसं तु आउलेहा, अंगुट्ठयमूले होति पणुवीस । पसतिम्मि होति मासो, चाउम्मासो भवे चउसु ॥५-७०॥ १ गा० ५८६५। २ गा० ५८६५। ३ मा० ७००द्वा० १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy