________________
१५२
समाष्य-चूणिके निशीथसूत्रे
[ सूत्र-३९
'सेसंति अस्य व्याख्या -
सीतोदगमावितं अविगते तु सीतोदएण गेहंति ।
मज-वस-तेल्ल-सप्पी,-महुमातीभावियं भइतं ॥५८६३॥ परिणए पुण सीतोदगे गेहति, मज्जादिएसु जति निक्खारे उं सक्कति तो घेप्पइ, इयरहा न घेप्पइ।
एस भयणा।
ग्रहवा - वियडभावितं जत्य दुगुंछियं तत्थ न घेप्पइ, अदुगुछिए घेप्पति।।५८६३॥
अोभासणा य पुच्छा, दिट्टे रिक्के मुहे वहंते य ।
संसट्टे णिक्खित्ते, सुक्खे य पगास दठ्ठणं ॥५८६४॥ प्रोमासण त्ति जहा वत्थस्स "कस्सेयं, कि वासी, किं वा भवस्सति, कत्थ वा मासी ?"-एवं पुच्छा। सुद्धे गहणं ।
पुणो सीसो पुच्छइ - "दिट्ठादिपदे"। आयरिग्रो प्राह - अदिट्ठातो दिटुं खेमतरं ।
कहं ?, उच्यते - प्रदिढे देये किं काए संघट्टेतो गेहति ण वा ? अहवा - कायाणं उरि ठवियल्लयं होज्जा, अहवा - बीजाती छूढा होज्ज, दिढे पुण सव्वं दीसइ, एएण कारणेण दिटुं वरं, णो अष्टुिं ।
"कि रिवकं, प्रणरिक्कं तं घेप्पतु ?" ज दहिखीरादीहि अणरिक्क तं घेप्पउ । इयरं प्राउक्कायादीहिं अणरिक्कं तत्थ कायवहो होज्ज, रिक्के वि कुंथुमाती भवति । 'किं कयमुहं घेप्पइ अकयमुहं ?" कय मुहं घेप्पड । "वहंतयं, अवहंतयं ?" जं तक्कमादि फासुएणं वहंतयं त घेप्पति, णावि जं पाउक्कायादीहिं । "कि संसद्वं, असंसटुं गेण्हउ" ? जं फासुदब्वेणं संसट्टं तं घेप्पउ । 'उक्खितं, गिक्खित्तं"? एत्थ उक्खित्तं कप्पति । 'सुक्कं, उल्लं" ? फासुएण उल्लं पसत्यं । "पगासमुह, अपगासमुहं' ? पगासमुहं कप्पति ।
अहवा - "पगासट्ठियं मणगासट्ठिय" ? पगासट्टियं कप्पति । "दणं' ति जदा सुद्ध तदा चक्खुणा पडिलेहेति, जदि न पडिलेहेइ ताहे तसबीयादी होज्ज ॥५८६४।। जइ तसबीयादी होज्ज, ताहे इमं पुणो जयणं करेइ -
अोमंथ पाणमादी, पुच्छा मूलगुण-उत्तरगुणेसुं ।
तिहाणे तिक्खुत्तो, सुद्धो ससणिद्धमादीसु ॥५८६॥ "प्रोमत्थ" त्ति पयस्स विभासा -
दाहिणकरेण कण्णे, घेतुत्ताणे य वाममणिबंधे ।
घट्टेति तिण्णि वारा, तिण्णि तले तिण्णि भूमीए ॥५८६६॥ १गा० ५०६२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org