SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५८५४-५ षोडश उद्देशक: १५१ कुत्तियावणे मग्गति, सिद्ध त्ति सिद्धपुत्तो जो पव्वतितकामो कते उबकरणे वाधामो उप्पण्णो ताहे तं पडिग्गहगादि साधूणं देज्जा, णिण्हयस्स वा, एवं च समणस्स वा पासे लन्भति । ___ समणोवासप्रो वा परिमं करेउं घरं पञ्चागमो पडिग्गहगं साधूर्ण देज्ज, महाकडं एतेषु स्थानेषु प्राप्यते । अप्पपरिकम्मं कतरेषु प्राप्यते ?, मत्रोच्यते "कुतियवज्ज बितिय" - कुत्तियावणं वज्जेउं सिद्धपुत्तादिसु प्रप्पपरिकम्मं लगभति । अहवा - "प्रागरमादीसु वा दो वि" ति अप्परिकम्मं ॥५८५८।। कानि च तानि ागरमादीनि स्थानानि ? अतस्तेषां प्रदर्शनार्थ उच्यते - आगर णदी कुडंगे, वाहे तेणे य भिक्ख जंत विही। कत कारितं व कीतं, जति कप्पति तु विप्पति अज्जो ! ॥५८५६।। आगराइताण इमं वक्खाणं - आगर पल्लीमादी, णिच्चुदग-णदी कुडंग ओसरणं । वाहे तेणे भिक्खे, जंते परिभोगऽसंसत्तं ॥५८६०॥ प्रागरो भिल्लपल्ली भिल्लकोट्टं वा, 'नदि" ति जेसु गामनगरंतरेसु नदीमो लाउएहि संतरिज्जति णिनोदगातो, तासिं चेव गदीणं कूलेसु जे वच्छकुङगा तेसु वा विज्जति तुबीभो, वाहतेणपल्लीसु वा, अहवावाहतेणा प्रडविं गच्छंता लाउए उदगं घेतुं गच्छति, भिक्खट्ठा भिक्खयरो लाउयं गेण्हेज्ज, गुलजंतसालादिसु वा उस्सिंचगट्ठा भत्ततेल्लादिठावणट्ठा वा लाउयं गेहेन्जा । एतेसु प्रामरादिसु जं लन्भंति तं विधीए गेहति, पणं च जं एतेसु चैत्र परिभुज्जमाणं तं गेहति, जेण त पसंसत्तं भवति ॥५८६०॥ आगरादिसु अोभट्ठ पुच्छियं च 'कस्सेयं, कस्सट्टा वा कयं" ति। स पुच्छितो भणाति - "'कय कारिपच्छद्ध" अस्य व्याख्या - तुब्मट्ठाए कतमिणं, अन्नस्सट्टाए अहव सट्टाए । जो घेच्छति व तदट्ठा, एमेव य कीय-पामिच्चे ॥५८६१॥ तुम्भट्ठाए कयं वा, तुन्भट्ठाए वा कारितं, अण्णस्स वा साहुस्स भिक्खतरस वा अट्ठाए कयं । अहवा - सट्टाए ति अप्पणो पढाए, अहवा - जो चेव गेण्हति तम्सट्टाए कयं जावतिगमित्यर्थः । महाकम्मे भणियं एवं कोयगडपामिच्चादिसु वि भाणियन्वं । अणे वि उग्गमदोसा जहासंभवं सोहेयम्बा, एसणदोसा य । जं सुद्धतं घेप्पइ, प्रसुद्धतं वज्यव्वं ॥५८६॥ पागर त्तिगयं । इदाणि “२चाउले" ति - चाउल उण्होदग तुवर कूर फुसणे तहेव तक्के य । जं होति भावितं कप्पती तु भइयच तं सेसं ॥५८६२॥ चाउलसोधणं तुवरो कुसुभगोदगादी भइयन ॥५८६२।। १ गा० ५८५६ । २ गा० ५८२१ दा० १२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy