SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ .३५. सभाष्य-चूणिके निशीथसूत्रे बितियद्दारगाहा आदिद्दारे 'कोत्ति अस्य व्याख्या - को गेण्हति गीयत्थो, असतीए पादकप्पिओ जो उ । उस्सग्ग-बवातेहिं, कहिज्जती पादगहणं से ॥५८५४।। को पादं गेण्हति ? जो गीयत्यो सो गेण्हति । गीयत्यस्स प्रसूति जेण पादेसणा सुत्तत्थो गहिरो सो पायकप्पितो गेण्हति । तस्स वि असति जो मेहावी तस्स पादेसणा उस्सग्गववाएहि कहिज्जति, सो वा गेण्हति ॥५८५४॥ इदाणि '२पोरिसि” त्ति - हुंडादि एगबंधे, सुत्तत्थे करेंतो मग्गणं कुज्जा । दुग-तिगबंधे सुत्तं, तिण्हुवरि दो वि वज्जेज्जा ॥५८५५॥ जं हुं प्रादिसद्दातो दुप्पुतं खीलसंठियं सबलं एगबधं च, एताणि परिभूतो सुत्तत्थं करेंतो प्रहाकडादि मग्गेज्ज । जइ पुण दुगबंधणं तिगबंधणं वा पादं से, तो सुतपोरिसि काउं प्रत्थपोरिसि वज्बेत्ता मम्गति । ___ अह पादं से तिगबंधणाप्रो उरि चउसु ठाणेसु बद्ध, एरिसे पाद दो वि सुत्तत्थपोरिसीमो वजेता मादिचुदयाप्रो चेव प्राढवेता मग्गति ॥५८५५॥ पोरिसि त्ति गयं। इदाणि "काले" ति दारं । अहाकडादियाणं के केतियं मग्गियव्वं ? चत्तारि अहाकडए, दो मासा हुंति अप्पपरिकम्मे । तेण परिमग्गिऊणं, असती गहणं सपरिकम्मे ||५८५६॥ चत्तारि मासा प्रहाकडं मग्गियवं, नउहि मासेहिं पुणेहिं तस्स अलाभे अण्णे दो मासा प्रप्पपरिकम्म मगति, तेण परिमग्गि उण ति प्रहाकडकालाप्रो परत: अप्पपरिकम्म एनियं कालं मग्गति, एते छम्मासे बितियस्स वि अलंभे ताहे सपरिकम्मं मग्गियत्वं ॥५८५६।। केच्चिरं कालं ?, अत उच्यते - पणयालीसं दिवसे, मग्गित्ता जा ण लब्भते ततियं । तेण परेण ण गेण्हति, मा पक्खेणं रज्जेज्जा ॥५८५७॥ पणयालीस दिवसे बहुपरिम्म गेहति, ततो परं न गेहति, जेण पण रसेहि दिवसेहिं वरिसाकालो भास्सिति । मा तेण पक्खकालेण परिकम्मणं रंगणं रोहवणं च न परिवारिज्जति ।।५८५८।। काले त्ति गतं । इदाणि '२ग्राकरे" त्ति । अहाकडं कहि मग्गियव्वं ?, प्रत उच्यते - कुत्तीय-सिद्ध-णिण्हग,-पवज्जुवासादिसू अहाकडयं । कुत्तियवज्ज बितियं, आगरमादीसु वा दो वि ॥५८५८|| १ गा० ५८२१ द्वा० । २ गा० ५८२१ द्वा० १० । ३ गा० ५८२१ द्वा० ११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy