SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५५४३-५८५३,] षोडश उद्देशकः १४६ हुंडे चरित्तभेदो, सवलंमि य चित्तविन्ममं जाणे । दुप्पुते खीलसंठाणे, गणे य चरणे य नो ठाणं ॥५८४८॥ पउमुप्पले अकुसले, सम्वणे वणमाइसे । अंतो बहिं व दड्ड, मरणं तत्थ निद्दिसे ॥५८४६॥ सुसंठाणसंठिए भत्तादि लाभो भवति, जं फुल्लगबंधेण' सुपइट्ठियं तेण चरणे गणे मायरियादिपदे वा सुप्पतिद्वितो भवति । जस्स पातस्स वणो नत्यि तेण पातेण गिब्वणो भवति, कित्ती जसो य भवति, 'पारोग्गं च से भवति । पवालसण्णिभेण वणेण जं अड्डति जुत्तं तेण णाणं भवति । जं हुंडं तेण चरित्तविराहणा भवति, मूलुत रचरित्ताइयारा भवंति । सबलं चित्तविचित्तं तेग चित्तविन्भमो खित्तादिचित्तो भवति । पुष्पगं मूले न सुपइट्टियं दुप्पुतं कोप्परागारं खीलसंठियं, एरिसे गणे चरणे वा ण थिरो भवति । अहवा-हिजो चेव पन्छति । अंतो बहिं व दड्ढे, पुप्फगं भिण्णे य चउगुरू होति । इयरब्भिण्णे लहुगा, हुंडादिसु सत्तसू लहुओ॥५८५०॥ हुड सबले सव्वण, दुप्पुत वातिद्भवण्ण होणे य । कीलगसंठाणे विय, हंडाई होति सत्तेते ॥५८५१॥ जं तो बहिं वा दढं तत्थ मरणं गेलण्णं वा तं गेहते चउगुरु । पुप्फगमझ णामिभिण्णे एवं चेव। - इयरं ति - जं अण्णकुशिमादिसु भिण्णं तत्थ चउलहुं । हुंडे वाताइद्ध दुप्पुते खीलसंठाणे मवण्णड्ढे सबले सव्वणे एतेसु मासलहुं ॥५८५१॥ लक्खणमलक्खण ति गत। इदागि “२तिविहं उवहि" ति - तिविहं च होति पादं, अहाकडं अप्प-सपरिकम्मं च । पुष्वमहाकडगहणे, तस्सऽसति कमेण दोणितरे ॥५८५२।। तिविहं पादं - लाउयं दारुयं मट्टि यापायं च । पुणो एकेक्कं तिविहं - महाकडं अप्पपरिकम्म बहुपरिकम्मं च । गहणकाले पुव्वं महाकडं गेण्हियवं, तस्स प्रति अप्पपरिकम्म, तस्स मसति बहुपरिकम्म ५८८२॥ इदाणिं "वोच्चत्थ" सि तिविहे परूवितम्मि, वोच्चत्थे गहण लहुग आणादी। छेदण-भेदण करणे, जा जहि आरोवणा भणिया ॥५८५३॥ जो एस प्रहाकडाइगो गहणकमो भणियो, एयानो जं वोचत्थं विवरीयं गेहति । अहाकडस्स जोगं प्रकाउं जो अप्पपरिकम्मं बहुपरिकम्मं वा गेण्हति तस्स चउलहुं, अन्नं च ७ सपरिकम्मे पादे वि छयण-भेयणं तं करेंतस्स जा य छेपण-भेयणादिगा प्रायविराहणा संजमविराधणा व पढमुद्देसगे भणिया, सच्चेव इहं अपरिसेसा सहारोवणाए माणियन्वा ।।५८५३॥ १ रोग वा से न भवति । २ गा. ५८२. द्वा० ६ । ३ गा० ५८२. द्वा०६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy