SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४६ सभाष्य-णिके निशीथसूत्रे [ सूत्र-३१ अहवा इमे दोसा 'हीणप्पमाणधरणे, चउरो मासा हवंति उग्घाया। आणादिया य दोसा, विराहणा संजमायाए ॥५८३१॥ कंख्या गुरुमाइयाण अदाणे इमं पच्छित्तं - गुरु पाहुणए दुब्बल, पाले वुड्डे गिलाण सेहे य । लाभा-ऽऽलाभऽद्धाणे, अणुकंपा लाभवोच्छेदो ॥५८३२॥ गुरुगा य गुरु-गिलाणे, पाहुण-खमए य चउलहू होंति । सेहम्मि य मासगुरू, दुब्वल जुव (य) ले य मासलहुं ॥५८३३।। कंठ्या गुरुमादियाण इमा विभासा - . अप्प-परपरिच्चाओ, गुरुमादीण तु अदेत-दंतस्स । अपरिच्छिते य दोसा, वोच्छेदो णिज्जराऽलाभो ॥५८३४॥ डहरभायणभरियं गुरुमादियाण जति देति तो अप्पा चत्तो, अह ण देति तो गुरुमातिया परिचत्ता । दुब्बलो सभावतो रोगतो वा न तरति हिंडिउं तस्स दायव्वं ।। __ "रलाभाऽऽलोभ" त्ति अस्य व्याख्या - "अपरिच्छिते य दोसा", जस्स हीणप्पमाणं भायणं सो खेत्तपडिलेहगो पट्टितो, स तेण खुडुलगेण भाणेण किह लाभं परिक्खउ, ताहे जे अपरिक्खित्ते खेत्ते दोसा, ते मंदपरिक्खिए वि गच्छस्स य आगयस्स अलभंते जं असंयरणं जा य परिहाणी सा सव्वा खुड्डुलभाणग्गाहिणो भवति, प्रद्धाणे वा पवण्णाण संखडी होज्जा तत्थ पज्जत्तियलाभे लब्भमाणे कहिं गेहउ ? तं भायणं थेवेणं चेव भरियं। अहवा - अणुकंपलाभवोच्छतो" त्ति - छिण्णद्धाणे वा कोइ अणु कंपाए वा जं जं पडिज्जति तं भायणं भरेति, तत्थ गच्छसाधारणकरं भायणं उड्डयव्वं, हीणभायणे पुण प्रडिज्जते लाभस्स वोच्छेदो णिज्जराए य अलाभो भवति । अहवा - सट्ठाणेऽवि घयादिदव्वे लन्भमाणे खुड्डलभायणेण लाभवोच्छेदं करेज्ज निज्जगए वा प्रलाभ पावेज्ज ॥५८३४॥ इमे य डहरभायणे दोसा - लेवकडे वोसट्टे, सुक्के लग्गेज्ज कोडिए सिहरे । एते हवंति दोसा, डहरे भाणे य उड्डाहो ॥५८३॥ तेण अतीव पाहुडियं ताहे तेण वोमटुं, तेण अतिपलोट्टमाणेण लेवाडिज्जति । अहवा - मा येवं भत्तं देहोति, ताहे सुक्कस्स चप्पाचप्पं भरेड, तं च सुक्क भत्तं लगेज्ज अजिण्णं हवेज्ज । कोडियं ति चप्पियं चपिज्जत वा भजेज्ज, सुक्कभत्तस्स वा सिहरं करेंतो भरेज्ज, तं जणो दटुंभणति - अहो ! असंतुट्टा । पच्छदं कंठं ॥५८३५॥ १ गाथेयमधिका प्रतिभाति । २ गा० ५८३२ । ३ गा० ५८३२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy