SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५८३१-५ षोडश उद्देशकः धुवणाधुवणे दोसा, वोसट्ठते य काय आतुसिणे । सुक्खे लग्गाऽजीरग कोडित सिह भेद उड्डाहो ॥५८३६॥ वोस,तेण चं लेवाहितं तं जति धोवति तो उन्भावणादी दोसा, अहण धोवति तो रातीभोयणभंगो। अहवा - वोसट्टे पगलंते पुढवादी छक्कायविराधणा । अहवा - वोसढते उसिणेण दड्डे प्रायविराहणा, पच्छद्ध गतार्थ । चप्पिज्जते उस्सिहरभरिने य बहि फोड ति उड्डाहो, जम्हा एवमादी दोसा तम्हा जुत्तप्पमाण पादं घेतव्वं ।।५८३६।। केरिसं पुण तं जुत्तपमाणं ?, अत उच्यते - तिणि विहत्थी चउरंगुलं च भाण मज्झिमप्पमाणं । एतो हीण जहण्णं, अतिरेगतरं तु उक्कोसं ॥५८३७॥ उक्कोसतिसामासे, दुगाउश्रद्धाणमागश्रो साहू । चउरंगुलऊणं भायणं तु पज्जत्तियं हेट्ठा ॥५८३८॥ एयं चेव पमाणं, सविसेसतरं अणुग्गहपवत्तं । कंतारे दुभिक्खे, रोहगमादीसु भतियव्वं ॥५८३६।। एयानो जहा पामुद्देसगे तहेव ॥५८३६॥ "प्रववाय" ति अस्य व्याख्या - अण्णाणे गारवे लुद्ध, असंपत्ती य जाणए । लहुओ लहुया गुरुगा, चउत्थ सुद्ध उ जाणो ॥५८४०॥ पच्छा प्रववायं भणीहामि, जइ इमेहिं धरेति तो इमं पच्छित्तं पच्छद्धगहियं जहसंखं - अण्णाणेण मासलहुं, गारवेण चउलहुं, लुद्धस्स च उगुरुगा । प्रसंपत्ती जाणगे दो वि सुद्धा ।।५८४०।। तत्थ अण्णाणस्स वक्खाणं - हीणा-ऽतिरेगदोसे, अयाणमाणो उ धरति हीण-ऽहियं । पगतीए थोवभोई, सति लाभे वा करतोमं ॥५८४१॥ पुष्वद्ध कंठं। इमं गारवस्स वक्खाणं - पगतीए पच्छदं, पगती स्वभावो य, स्वभावतो चेव थोवभोइ । अहवा - लभते वि मोमं करेति, वरं मे थोवासि त्ति जणवातो भविस्सइ ।।५८४१।। इस्सरनिक्खंतो वा, आयरिओ वा वि एस डहरेणं । अतिगारवेण ओम, अतिप्पमाणं इमेहिं तु ॥५८४२॥ ईसरो को वि एस जेण हरेण भायणेण भिक्खं हिंडइ, पायरियत्ते ण गारवेण वा डहरमायणं गेहति ॥५८४२॥ १गा०५५२०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy