SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५८१८-५८३०] षोडश उद्देशकः 'दुप्पमाणाइरित्ते वि इमे दोसा - भारेण वेयणाते, अभिहणमादी ण पेहए दोसा । रीयादि संजमम्मि य, छक्काया भाणभेदम्मि ॥५८२६॥ भारो भवति, भारक्कंतस्स य वेयणा भवति, वेयणाए य अदितो गोणहत्थिमाइ ग पस्सति, ते अभिहणेज्जा, वडसालक्खाणुमाइ वा न पेहइ, इरिउवउत्तो वा न भवइ, अणुवउत्तो वा छक्काए विराहेज्ज, मणुव उत्तो वा भायणभेयं करेज्जा । ।५८२६॥ इमे प्रइरेगदोसा । "अइरेग" ति पमाणप्पमाणातो - भाणऽप्पमाणगहणे, भुंजण गेलण्णभुज उज्झिमिता । एसणपेल्लण भेदो, हाणि अडते दुविध दोसा ॥५८२७॥ भाजनं मप्रमाणं – भाणऽपमाणति तं, प्रतिवुडं गेण्हति । तम्मि भरिए जइ सव्वं भुजति तो हा (तो)देज्ज वा मारेज्ज वा गेलग्नं वा कुजा. अह ण भुजति तो उज्झिमिता प्रहिकरणादी दोसा । मायणं भरेमि त्ति प्रलम्भमाणं एसणं पेलित्ता भरेति, भरिए प्रतिभारेण पच्चुप्पिडित्ता भजति, भायणेण विणा अप्पणो कज्जपरिहाणी, भायणट्ठा पडतस्स भायणभूमीजतस्स दुविह ति - प्रायसंजमविराहणा दोसा भवंति ।।५८२७॥ हीणदोसत्ति अस्य व्याख्या - हीणप्पमाणवरणे, चउरो मासा हवंति उग्धाता। आणादिया य दोसा, विराहणा संजमा-ऽऽयाए ॥५८२८॥ जं पडिग्गहगमत्तगप्पमाणं भणियं ततो जति हीणं धरेति ततो पडिग्गहगे चउलहुं, मत्तगे मासलहूं ।।५८२८॥ कि चान्यत् - ऊणेण ण पूरिस्म, आकंठा तेण गेण्हती उभयं । मा लेवकडं ति ततो, तत्थुवोगं न भूमीए ।।५८२६॥ ऊणेणं ति प्रमाणतो एतेण भरिएण वि ण पूरेस्संति ण संथरिस्संति ताहे कण्णाकण्णि भरेति, उभयं ति कूरं कुसणं च, अहवा - भत्तं पाणं वा । तम्मि प्रतिभरिए मा पत्तबंधो लेवाडिस्सति ति - तदुवप्रोगेण भूमीए उवमोगं न करेति ।।५८२६॥ अणुवत्तस्स य इमे दोसा खाण कंटग विसमे, अभिहणमादी ण पेहती दोसा । रीया पगलित तेणग, भायणभेदे य छक्काया ॥५८३०॥ अणुवउत्तो खाणुणा दुक्खाविज्जति, कंटगेण वा विझति, विसमे वा पडति, गवादिणा वा अभिहष्णति । एसा पायविराहणा। रीयादी संजमविराहणा कंठ्या ।।५८३०॥ . १ गा० ५८२० दा० २ । २ गा• ५८२० । ३ गा० ५८२० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy