SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १४४ सभाष्य-चूणिके निशीथसूत्रे [मूत्र-३६ इदाणि 'मुच्छ त्ति - महद्धणे अप्पधणे व वत्थे, मुच्छिज्जती जो अविवित्तभावो। सई पि नो भुंजइ मा हु झिज्झे, वारेति वणं कसिणा दुगा दो ॥५८२०॥ बहुमुल्ल अप्पमोल्लं वा अविवित्तभावो ति अविसुद्धभावो, प्रविवित्तो - लोहिल्लमित्यर्थः । तं पहाणवत्थं ण सयं भुंजति, जो प्रणं वारेइ परिभुजतं तस्स पच्छित्तं, “कसिणा दुगा दो" ति, कमिण ति संपुष्णा, दुगा दो चउरो - चउगुरुमित्यर्थः ।।५८२०॥ वत्थे इमाणि मुच्छाकारंणाणि - देसिल्लगं पम्हजयं मणुण्णं, चिरायणं दाइ सिणेहतो वा । लभं च अण्णं पि इमप्पभावा, मुच्छिज्जती एव भिसं कुसत्तो ॥५८२१॥ देसिल्लगं जहा पोंड़वधनक, पम्हजुगं जहा पूरवुढपावारगो, सोहं थूलं सदेस-परदेसं वा, मणस्स जं उच्च तं मणण्णं, चिरायणं पायरियपरंपरागयं, दाइंति विकारार्थे जेण वा तं दिणं तस्स सिणेहतोण परिभजति. इमेण वा अच्छतेण एयप्पभावाप्रो अण्णं पि लभामो एवं मुच्छाए ण परि जति, एवं ति एवं "भिसं" प्रत्यर्थ कुत्सितं सत्त्वं यस्य भवति स कुसत्वो अल्पसत्व इत्यर्थः, एवं भिसं कुसत्वो लोभं करोतीत्यर्थः ॥५८२१॥ वत्ये त्ति गतं । इदाणिं पायं भणामि ; तस्स इमाणि दाराणि - दव्वप्पमाणअतिरेग हीणदोसा तहेव अववादे । लक्खणमलक्खणं तिविह उवहि वोच्चत्य आणादी ॥५८२२॥ १० . १३ को पोरिसीए काले, आकर चाउल जहण्ण जयणाए । 'चोदग असती असिव, प्पमाणउवोग छेदण मुहे य ॥५८२३॥ पमाणाइरेगधरणे, चउरो मासा हवंति उग्घाया। आणादिणो य दोसा, विराहणा संजमा-ऽऽयाए ॥५८२४॥ द्रव्यपात्रं, तस्य दुविषं प्रमाणं - गणणप्पमाणं पमाणप्पमाणं च । दुविहस्स वि पमाणस्स मतिरेगधरणे चउलहुगा । सेसं कंठय। गणणाते पमाणेण व, गणणाते समत्तो पडिग्गहो। पलिमंथ भरुडंडुग, अतिप्पमाणे इमे दोसा ॥५८२॥ दुविहं पमाणं, तत्थ गणणप्पमाणेण दो पादा - पडिग्गही मत्तगो य । ग्रह एतो तिगादिप्रतिरित्तं घरेति तो परिकम्मण-रंगण पडिलेहणादिसु सुत्तत्यालिमयो प्रद्धाणे वहतो भारो उइंडकरच जनहास्यो भवति'अहो ! भारवाहिता इमे' ॥५८२५।। ५ गा० ५७८६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy