________________
भाध्यगाथा ५८१०-५८१८] षोडश उद्देशक:
१४३ दोहि वि गुरु । परिकम्मणंति वा सिव्वर्णति वा एगहूँ । एगसरा डंडी उन्वट्टणि घग्गरसिव्वणि य एसा प्रविही, झसकंटगदुसरिगा य विही ।।५८१५॥ इदाणि ""विभूस" ति -
उदाहडा जे हरियाहडीए, परेहि धोतादिपदा उ वत्थे ।
भूसाणिमित्तं खलु ते करेंते, उग्घातिता वत्थ सवित्थरा उ ॥५८१६॥ "उदाहड" ति मणिया "२हरिया हडिया'' सुत्ते । परेहि ति तेणगेहि जे घोताती पदा कता ते जति अपणा विभूसावडियाए करेति तं जहा धोवति वा, रयति वा, घट्टेति वा, मटुं वा करेति, 3विवरित्तरंगेहि वा रयति तस्स चउलहुं । सवित्थरगहणातो घोतादिपदे करेंतस्स जा प्रायविराहणा तासु जं पच्छित्तं तं च . भवति ।।५८१६॥ विभूसं करेंतस्स इमो अभिप्पासो -
मलेण पत्थं बहुणा उ वत्थं, उज्झाइओ हं चिमिणा भवामि ।
हं तस्स धोवम्मि करेमि तत्ति, वरंण जोगो मलिणाण जोगो ॥५८१७॥
मलिनं वस्त्रं तेन वाऽहं विरूपो दृश्ये, यस्माद्विरूपोऽहं दृश्ये तस्मात्तस्य वस्त्रस्य धोतव्ये “तत्ति" त्ति - जेण तं धोवति. गोमुत्तातिणा तं उदाहरामि, “वरं ण जोगो" ति - वरं मे अवत्थगस्स कप्पति प्रच्छिउ, ण य मलिणेहि वत्थेहि सह संजोगो ॥५८१७।। कारणे पुणो धोवंतो सुद्धो।
चोदगो भणाति - णणु धोवंतस्स । “विभूसा इत्यीसंसग्गी" सिलोगो। पायरियो भणइ -
कामं विभूसा खलु लोभदोसो, तहावि तं पाहुणतो ण दोसो ।
मा हीलणिज्जो इमिणा भविम्स, पुन्विडिमादी इय संजती वि ॥५८१८॥ कामं चादगाभिप्पायस्स अणुमयत्थे, खलु अवधारणे, जा एषा विभूसा - एस लोभ एवेत्यर्थः, तहावि तं वत्थं ""सुविभूसितं कारणे काऊण पाउरणे ण दोसो भवति ।
रायाइइड्डिम जो इडि विहाय पव्वइप्रो सो चितेति - "मा इमस्स प्रबुहजणस्स इहलोकपडिबद्धस्स इमेहि मलिणवत्थेहि होलणिज्जो भविस्सामि त्ति । एस सावसत्तो ग तं तारिसं विभूति परिचज्ज इमं प्रवत्थं पत्तो किमण्णं तवेण पाविहित्ति" ति, एवं संजती वि हिंडइ अच्छति वा णिचं पंडरपडपाउमा ॥५८१८॥
ण तस्स वत्थादिसु कोइ संगो, रज्जं तणं चेव जहाय तेणं ।
जो सो उवज्झाइय वत्थसंगो, तं गारवा सो ण चएइ मोत्तं ॥५८१६।। जो सो इडिम पव्वतितो ण तस्स वत्मादिसु कोइ संगो ति वा बंधणं ति वा एगहूँ। कह णज्जति जहा सगो पत्थि ?, उच्यते - जतो तेण रज्जं बहुगुणं तृणमिव जढं । सेसं कंठं ॥५८१६॥ विभूसत्ति गयं।
१ गा० ५७८६ । २ बृहत्कल्पे सू० ४५। ३ विचित्त '' इत्यपि पाठः । ४ दशव० प्र०८ गा० ५७ । ५ सईभूयं इत्यपि पाठः । ६ किमणेण इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.