SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४० सभाष्य-चूणिके निशीथसूत्र [सूत्र-३९ कप्पा कप्पंति । "पेल्लणं" ति प्रक्कमणं "दुहमो" ति - सिरपादांतेसु दोसु म पासेसु एवं तस्स सीतं ग भवति । सेहस्स वि अणुच्चिए सुवणविहिम्मि एवं चेव कप्पाण पमाणं कबति । भवि य पाणदया कया भवति, न मंडूकप्लुत्या कीडाती पविसंतीति ॥५७६५॥ इमं पडलाण गणणप्पमाणं - तिविधम्मि कालछेदे, तिविधा पडलाओ होंति पादस्स । गिम्ह-सिसिर-वासासुं, उक्कोसा मज्झिम जहण्णा ॥५७६६॥ ने दढा ते उक्कोसा, ८ढदुम्बला मज्झिमा, दुब्बला जहण्णा, सेसं कंठं। गिम्हासु तिण्णि पडला, चउरो हेमंति पंच वासासु । उक्कोसगा उ एए, एत्तो पुण मज्झिमे वोच्छं ।।५७६७।। गिम्हासु चउ पडला, पंच य हेमंति छच्च वासासु । एए खलु मज्झिमा य, एत्तो उ जहनओ वुच्छं ॥५७६८॥ गिम्हासु पंच पडला, छप्पुण हेमंति सत्त वासासु । तिविहंमि कालछेए, पायावरणा भवे पडला ॥५७६६॥ तिन्नि वि गाहामो कंठात्रो कायव्वाप्रो । इमं रयोहरणं - घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तयं । एगंगियं अझुसिरं, पोरायाम तिपासियं ॥५८००॥ हत्यग्गहपदेसे मूल भणति, तत्थ धगं वेढिज्जति, मति रयहरणपट्टगो सो य दढो, गभगो वा मज्झसो दढो, अग्गा दसानो तारो महवामो कायव्वानो, एगगियं दुगादिखंड न भवति, प्रभुसिरं ति रोमबहुलं न भवति, वेढियं प्रगुट्ठपव्व मेत्तं तिमागे तज्जायदोरेण बद्धं तिपासियं ॥५८००।। भण्णति - अप्पोल्लं मिउपम्हं, पडिपुण्णं हत्थपूरिमं । तिपरियल्लमणिस्सिटुं, रयहरणं धारए एगं ॥५८०१॥ अप्पोल्लं-अमुसिरमित्यर्थः, मृदुदशं, पडिपुष्णं प्रमाणतः बत्तीसंगुलं सह णिसेज्जाए, हत्यपूरिमणिसेज्जाए तिपरियलं वेढिज्जति, "प्रणिसह" ति उग्णहा अफिट्ट धरिज्जति ॥५८०११॥ उणियं उट्टियं वावि, कंबलं पायपुच्छणं । रयणिप्पमाणमित्रं, कुज्जा पोरपरिग्गहं ॥५८०२॥ उणिय-कंबलं उट्टियकंबलं वा पायपुंछणं भवति । रयणि त्ति हत्यो, तप्पमाणो पट्टगो ॥५८०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy