SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५७६६-५८०६] पोश उद्देशकः १४१ संथारुत्तरपट्टो, अडाइज्जा य आयया हत्था । दोहंपि य वित्थारो, हत्थो चउरंगुलं चेव ॥५८०३।। उण्णिमो संथारपट्टगो, खोमियो तप्पमाणो उत्तरपट्टगो, सेसं कंठ्य ॥५८०६॥ इमो चोलपट्टगो दुगुणो चउग्गुणो वा, हत्थो चउरंस चोलपट्टो य । थेरजुवाणाणट्ठा, सण्हे धृलंमि य विभासा ॥५८०४॥ दढो जो सो दीहत्तणेण दो हत्था वित्थारेण हत्थो सो दुगुणो कतो समच उरंसो भवति, जो दढ. दुब्बलो सो दोहत्तगेण चउरो हत्था, सो वि च उगुणो को हत्थमेत्तो चउरसो भवति, एगगुणं ति गणणप्पमाणे, उणिया एगा णिसिज्जा पमाणपमाणेन हस्तप्रमाणा तप्पमाणा चेव तस्स अंतो पच्छादणा खोमिया गिसेज्जा ॥५८०४॥ चउरंगुलं वितत्थी, एयं मुहणंतगस्स उ पमाणं । बीओवि य आएसो, मुहप्पमाणेण निप्फनं ॥५८०॥ वितियप्पमाणं विकणकोणग'हयं णासिगमुहं पच्छादेति जहा किकाडियाए गंठी भवति ॥५८०५।। गोच्छयपादट्टवणं, पडिलेहणिया य होइ णायव्वा । तिण्हं पि उ प्पमाणं, वितथि चउरंगुलं चेव ॥५८०६॥ कंठ्या जो वि दुवत्थ तिवत्थो, एगेण अचेलतो व संथरती । ण हु ते खिसंति परं, सव्वेण वि तिषिण घेत्तव्या ॥५८०७॥ जिणकप्पियाण गहणं, थेरकप्पियाण परिभोगं प्रति, जो एगेणं संथरति सो एगं गेहति परि जति वा । जो दोहि संथरति सो दो गेहति परिमु जति वा, एवं ततिमो वि। जिणकप्पियो वा अचेलो जो संघरति सो अचेलो चेव अच्छति, एस अभिग्गहविसेसो भणियो । एतेण अभिग्गहंविसेसट्ठिएण अधिकतरवत्थो ण हीलियन्वो । कि कारणं? जम्हा जिणाण एसा प्राणा, वेण वि तिणि कप्पा घेत्तव्वा । पेरकप्पियाणं जइ अपाउएण संथरति तहा व तिष्णि कप्पा णियमा घेत्तवा ॥५८०७॥ कप्पाण इमो गुणो अप्पा असंथरंतो. निवारिओ होति तिहि उ वत्थेहिं । गिण्हति गुरू विदिण्णे पगासपडिलेहणे सत्त ॥५८०८॥ सीतादिणा प्रसंथरंतस्स तं प्रसंथरणं वत्थपरिभोगेणं णिवारितं भवति । ते यं वत्थे गुरुणा पायरिएण दिण्णे गेण्हति, पगासपडिलेहण त्ति प्रचोरहरणिज्जे, उक्कोसेण सत्त गेहति ॥५८०॥ इमं उस्सग्गतो, अववादियं च प्रमाणं - तिण्णि कसिणे जहण्णे, पंच य दढदुबला य गेण्हेज्जा।' सत्त य परिजुण्णाई, एयं उक्कोसयं गहणं ॥५८०६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy