SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५७८५-५७६५] षोडश उद्देशकः १३६ मज्झि ति - मुहंताम्रो मुहासो बहा दो वि अंता चउरंगुलं कर्मति एवं रयताणप्पमाणं ॥५७६१॥ अहवा - जिणकप्पियस्स कप्पप्पमाणं इम अवरो वि य आएसो, संडासो सोत्थिए निवण्णे य । जं खंडियं ददं तं, छम्मासे दुब्बलं इयरं ॥५७६२॥ प्रादेसो ति - प्रकारः । संडासो ति कप्पाण दीहप्पमाणं, एयं जाणुसंडासगातो माढतं पुते पडिच्छादेंता जाव बंध एवं दीहत्तणं । सोत्थिए त्ति - दो वि बोधवकण्णे दोहि वि हत्यहि घेत्तु दो वि बाहुसोसे पावति । कहं ? उच्यते - दाहिणणं वाम बाहुसीसं, एवं दोण्ह वि कलादीण हृदयपदेसे सोत्थियागारो भवति । एवं कप्पाण बोधव्वं ॥५७६२।। एत्थ पाएसेण इमं कारणं - संडासछिड्डेण हिमाइ एति, गुत्ता अगुत्ता वि य तस्स सेज्जा। हत्थेहि तो गेव्हिय दो वि कण्णे, काऊण खंधे सुबई व झाई ।५७६३॥ जिणकप्पियाण गुत्ता प्रगुत्ता वा सेजा होज्जा, ताए सेज्जाए उक्कुडुअशिविट्ठस्स संडासछिड्डे सु प्रही हिमवातो वा प्रागच्छेज्ज, तस्स रक्खणट्ठाते, तेण कारणेण एस पाउरणविही, कप्पाण एवं पमाणं भणिय - "दो वि कणे' ति दो वि वत्थस्स कणे घेत्तु णिवण्णो णिसण्णो वा सुवति झायति वा । सो पुण उक्कुडतो चेव अच्छइ प्रायो जग्गति य । केई भणंति - उक्कुडुप्रो चेव णिहाइयो सुवइ ईसिमेत्तं ततियजामे । सो पुण केरिसं वत्थं गेण्हति ? जं"खंडियं" ति छिण्णं जं एक्कातो पासाउ, तं च ज छम्मासं घरति जहणणं तं दढं गेहति, २"इयर" ति जं छम्मासं ण घरति तं दुब्बलं ण गेण्हति ॥५७६३॥ एवं गच्छणिग्गयाणं पमाणं गतं । इदाणिं गच्छवासीणं प्रमाण प्रमाण-प्रमाणं च भण्णत्ति - कप्पा आतपमाणा, अड्राइज्जा उ वित्थडा हत्थे। एवं मज्झिम माणं, उक्कोसं होंति चत्तारि ॥५७६४॥ उक्कोसेण चत्तारि हत्था दीहत्तणेणं एवं पमाणं अणुग्गहत्थं थेराण भवति, पुटुत्ते वि छ अंगुला समाधिया कति ।।५७६४।। मज्झिमुक्कोसएसु दोसु वि पमाणेसु इमं कारणं - संकुचित तरुण आतप्पमाण सुवणे ण सीतसंफासो । दुहतो पेल्लण थेरे, अणुचिय पाणादिरक्खा य ॥५७६५॥ तरुणभिक्खू बलवंतो, सो संकुचियपापो सुवति, जेण कारणेणं तस्स " सीतस्पर्शो भवति तेण तस्स कप्पा पायप्पमाणा। जो पुण थेरो सो खीणबलो ण सक्केति संकुचियपादो सुविउं तेण तस्स अहियप्पमाणा १ गा० ५७२२ । २ गा० ५७६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy