SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ३० समाध्य-पूणिके निशीथसूत्रे [गूत्र २६-२७ ताहे राया ते महाणसिए पुच्छति - जं सेसं तेण तुब्मे किं करेह?, ते भणंति - घरे उव उज्जति ॥५७४६॥ ताहे राया भणति - जं सेसं-अभुत्तं तं तुन्भे साहूण देह एयं, अह मे दाहेमि तत्तियं मोल्लं । णेच्छति घरे घेत्तुं, समणा मम रायपिंडो त्ति ॥५७४६।। एवं महाणसिता भणिता देंति साधूणं। "'वणि-विवणि-दाणि" ति अस्य व्याख्या - एमेव तेल्ल-गोलिय,-पूर्वीय-मोरंड दृसिए चेव । जं देह तस्स मोल्लं, दलामि पुच्छा य महगिरिणो ॥५७५०॥ वणित्ति - जे णिच्चद्विता दवहरंति, "विवणी" त्ति-जे विणा प्रावणेण उन्भट्टिता वाणिज्ज करेंति । अहवा - विवणि नि प्रवाणियगा । रण्णा भणिया - तेल्लविक्किण्णा साधूणं तेल्लं देजह, अहं भे मोल्लं दाहामि । एवं "गो (कु) लिय त्ति" महियविक्कया, पूलिकादि पूविगा, तिलमोदगा मोरंडविक्कया, वत्थाणि य दोसिया। पच्छद्ध कंठं। _ "संभोगो" त्ति एवं पभूते किमिच्छए लब्भमाणे महागिरी अज्जसुहत्थी पुच्छति - अज्जो ! जाणसु, मा प्रणेसणा होज्जा ।।५७५०।। ताहे - अज्जसुहत्थि ममत्ते, अणुरायाधम्मतो जणो देति । संभोग वीसुकरणं, तक्खण आउंटण-णियत्ती ॥५७५१॥ अज्जसुहत्थी जाणतो वि अणेसणं अप्पणो सीसममत्तेणं भणइ- अणुराया धम्मानो जणो पति त्ति -- रायाणमणुवत्तए जणो, जहा राया भद्दनो तहा जणो वि, राजानुवर्तितो धर्मश्च भविष्यतीत्यतो जनो ददाति" । एवं भणंतो महागिरिणा प्रज्जसुहत्यीण सह संभोगो वीसुकयो, विसंभोगकरणमित्यर्थः । __ताहे अजसुहत्थी चितेइ - "मए असणा भुत्त" ति, तक्खणमेव उट्टो संभुत्तो, प्रकल्पसेवणाप्रो य णियत्ती ॥५७५१॥ सो रायाचतिवती, समणाणं सावत्रो सुविहियाणं । पच्चंतियरायाणो, सव्वे सद्दाविता तेणं ॥५७५२॥ का अवंतीजणवए उज्जेणीणगरी - ___ कहितो तेसि धम्मो, वित्थरतो गाहिता च सम्मत्तं । अप्पाहियाय बहुसो, समणाणं सावगा होइ ॥५७५३।। कंत्र .. १ गा० ५७४७ । २ गा० ५७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy