SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५७४६-५७५८] षोडश उद्देशकः अणुयाणे अणुयासी, पुप्फारुहणाइ उक्खिरणगाई। पूयं च चेतियाणं, ते वि सरज्जेसु कारति ॥५७५४॥ अणजाणं रहजत्ता, तेसु सो राया अणुजाणति, भडचडगसहितो रहेण सह हिंडति, रहेसु पुष्फारुहणं करेति, रहग्गतो य विविधफले खज्जगे य कवडगवत्थमादी य उक्खिरणे करेति, अन्नेसि च चेइयघरट्ठियाणं चेइया पूयं करेंति, ते वि रायाणो एवं चैव सरज्जेसुकारावेंति ॥५७४७॥ इमं च ते पच्चंतियरायाणो भणंति - जति मं जाणह सामि, समणाणं पणमधा सुविहियाणं । दम्वेण मे ण कज्ज, एयं खु पियं कुणह मज्झ ॥५७५।। गच्छह सरज्जेसु, एवं करेह ति ॥५७५५।। वीसज्जिता य तेणं, गमणं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पच्चंतिया देसा ॥५७५६॥ तेण संपइणा रण्णा विसज्जिता, सरज्जाणि गंतु अमाघातं घोसंति, चेइयघरे य करंति, रहजाणे य । अंवदमिलकुडक्कमरहट्ठता एते पच्चंतिया, संपतिकालातो पारब्भ सुहविहारा जाता। संपतिणा साधू भणिया - गच्छह एते पच्चंतियविसए, विबोहेंता हिंडह। ततो साधूहिं भणियं - एते ण किंचि साधूण कप्पाकप्पं एसणं वा जाणंति, कहं विहरामो ? ।।५७५६।। ताहे तेण संपतिणा समणभडभावितेसुं, तेसुं रज्जेसु एसणादीहिं । . साहू सुह पविहरिता, तेणं चिय मद्दगा ते उ ॥५७५७॥ समणवेसधारी भडा विसज्जिया . बहू, ते जहा साधूण कप्पाकप्पं तहा तं दरिसंतेहि एसणसुद्धच भिक्खग्गहणं करेंतेहिं जाहे सो जणो भावितो ताहे साधू पविट्ठा,तेसि सुहविहारं जातं, ते य भद्दया तप्पभिई जाया ॥५७५७।। उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो णिज्जितसत्तुसेणो । ___ समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य धोरे ॥५७५८॥ उदिण्णा संजायबला, के ते?,जोहा, तेहिं पाउलो-बहवस्ते इत्यर्थः। तेण उदिण्णाउलत्तणं सिद्धा सेणा जस्स सो उदिण्णजोहाउलसिद्धसेणो । उदिण्णजोहाउलसिद्धसेणत्तणतो चेव विपक्खभूता सत्तुसेणा ते निज्जिया जेण स पत्थिवो णिज्जियसत्तुसेणो सो अंघडविडाईसु प्रकासि कृतवान् सुहविहारमित्यर्थः ॥५७५८॥ जे भिक्खु दुगुंछियकुलेसु असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥२०॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy