SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ माध्यगापा ५७४३-५७४८] षोडश उद्देशक: १२९ से दिण्णो। गंधव्वकलासिक्खणं । पुत्तस्स रज्जत्थी प्रागो पाइलिपुत्तं । असोगसिरिणो जवणियंतरितो गंधव्वं करेति, प्राउट्टो राया, मग्गसु जं ते अभिच्छितं ।।५७४४।। तेण भणियं चंदगुत्तपपुत्तो य, विंदुसारस्स णत्तुओ। असोगसिरिणो पुत्तो, अंधो जायति कागिणि ॥५७४५॥ उवउत्तो राया, णातो किं ते अंधस्स कागिणीए ? कागिणी-रज्ज। तेण भणियं - पुत्तस्स मे कज्जं । संपति पुत्तो वित्ति । प्राणेहि तं पेच्छामो, प्राणियो, संवडियो, दिण्णं रज्जं । सव्वे पच्चंता विसया तेण उयविया विक्कंतो रज्जं भुजइ ॥५७४५।। अण्णया अज्जसुहत्थाऽऽगमणं, दट्टुं सरणं च पुच्छणा कहणं । पावयणम्मि य भत्ती, तो जाया संपतीरणो ॥५७४६॥ उज्जेणीए समोसरणे अणुजाणे रहपुरतो रायंगणे बहुसिस्सपरिवारो आलोयणठितेण रण्णा अजमहत्थी आलोइयो, तं दळूण जाती संभरिया, प्रागतो गुरुसमीवं । धम्म सोउं पुच्छति - अहं भे कहिं चि दिट्टपुन्वो ?, पुच्छति य - इमस्स धम्मस्स कि फलं ?, गुरुणाऽभिहितं सग्गो मोक्खो वा। पुणो पुच्छइ-इमस्स सामाइयस्स किं फलं ?, गुरू भणइ-अव्वत्तस्स सामाइयस्स रज्जं फलं । सो संभंतो भणाति सच्चं । ताहे सुहत्थी उवउजिऊण भणति - “दिदिल्लयो ति ।" सव्वं से परिकहियं । ताहे सो पवयणभत्तो परमसावगो जातो ॥५७४६॥ जवमझ मुरियवंसो, दारे वणि-विवणि दाणसंभोगो। तसपाणपडिक्कमओ, पभावो समणसंघस्स ॥५७४७॥ चंदगुत्तातो बिंदुसारो महंततरो, ततो असोगसिरी महंततरो, तत्तो संपत्ती सव्वमहतो, ततो हाणी, एवं मुरियवंसो जवागारो, मज्झे संपइ - प्रासी। "दारे"त्ति अस्य व्याख्या - उदरियमो चउसुवि, दारेसु महाणसे स कारेति । णिताऽऽणिते भोयण, पुच्छा सेसे अभुत्ते य ॥५७४८।। पुव्वभवे प्रोदरियो ति पिंडोलगो पासि, तं संभरित्ता णगरस्स चउसु वि दारेसु सत्ता कारमहाणसे कारवेति, णितो पविसंतो वा जो इच्छइ सो सम्वो भुजति, जं सेसं उन्वरति तं महाणसियाण आभवति । .१गा०५७४७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy