SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२८ सभाष्य-चूणिके निशीथसूत्रे [मूत्र-२६ अग्गिकुमारूववातो, चिंता देवीए चिण्ह रयहरणं । खिज्जण सपरिसदिक्खा, जिण साहर वात डाहो य ॥५७४३॥ अग्गिकुमारेसु उववण्णो। पुरंदरजसाए देवीए चिता उव्वण्णा वट्टति “साधुणो पाणगपढमालियाणिमित्तं णागच्छति किं होज' ? एत्यंतरे खंदगेण “सण्ण" ति - सकुलिकारूवं काउं रयहरणं रुहिरालित्तं पुरंदरजसापुरतो पाडियं, दिटुं, सहसा अक्कंदं करेंती उट्ठिया, भणियो राया - पाव ! विणट्ठो सि विणट्ठो सि । - सा तेण खंदगेण सपरिवारा मुणिसुव्वयस्स समोवं णीया दिक्खिया। खंदगेण संव्वट्टगवायं विउव्वित्ता रायाणं सबलवाहणं पुरं च स कोहाविट्ठो बारसजोयणं खेतं णिड्डहति । 'ग्रज वि डंडगारण्णं ति भण्णति ।।५७४३।। जम्हा एवमादी दोसा तम्हा प्रारियातो प्रणारियं ण गंतव्वं । चोदगाह - ॥ एवं ततियविरोहो त्ति - एवं वक्खाणिज्जते जं गाहामुत्ते ततियभंगो प्रणुणाप्रो, तं विरुज्झति । जह प्रणारिएसु गमो णत्थि धम्मो वा, तो भिक्खुस्स प्रणारियानो पारिएसु प्रागमो कहं ?, पायरिओ भणइ - २सुत्ते पणीयणकालं पडुच्च पढमभंगो। ततियभंगो पुग अनागो मासियमुत्तत्थेण संपइरायकुलं पडुच्च पण वज्जति । एत्य संपइस्स उप्पत्ती - कोसंबाऽऽहारकए, अज्जसुहत्थीण दमगपव्वज्जा । अव्वत्तेणं सामाइएण रण्णो घरे जातो॥५७४४॥ कोसंबीए णगरीए अज्जमहागिरी अज्जसुहत्यी य दोवि समोसढा । तया य प्रबीयकाले साधूजणो य हिंडमाणो फव्वंति । तत्थ एगेण दमएण ते दिट्ठा। ताहे सो भत्तं जायति । तेहिं भणियं - अम्हं पायरिया जाणंति । ताहे सो आगमो पायरियसगासं । पायरिया उवउत्ता, तेहिं णात - "एस पवयणउवग्गहे वट्टिहिति" त्ति । ताहे भणियो- जति पव्वयसि तो दिन भत्तं। सो भणइ - पव्वयामि त्ति। ताहे पाहारकते 'सो दमगो पन्वावितो। सामाइयं से कयं, ते अतिसमुट्ठिो । सो य तेण कालगयो । सो य तस्स अव्वत्तसामाइयस्स भावेण कुणालकुमारस्स अंवस्स रण्णो पुत्तो जातो। को कुणालो ? कहं वा अंघो? त्ति - पाडलिपुत्ते असोगसिरी राया, तस्स पुत्तो कुणालो।तस्स कुमारस्स भुत्ती उज्जेणी दिण्णा। सो य अट्ठवरिसो, रण्णा लेहो विसज्जितो- शीघ्रमवीयतां कुमारः । असंवत्तियलेहे रण्णो उद्वितस्स माईसवत्तीए कतं "अंधीयतां कुमारः" । सयमेव तत्तसलागाए अच्छी अंजिया। सुतं रण्णा । गामो १ गा० ५७४० । २.."रयगा"इत्यपि पाठः । ३ प्रचियकालो इति वृहत्कल्प भाव्य चूर्णी गा० ३२७५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy