SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ षोडश उद्देशक: इह सोलसमुद्दे सगे चउलहुगाऽधिकारो - तुमं च प्रणारियविसयसंक मे चउगुरु देखि प्रती माध्यगाथा ५७३४-५७४२ ] सुत्तविसंवातो । आयरिओ भणइ - तुमं सुतणिवातं ण याणसि । इह सुत्तणिवातो मणसंकल्पे चउलहुँ, पदभेदे गुरु, पंथमोइस छल्लहुं, प्रणारियविसयपत्तेसु छग्गुरु संजमा यविराहणाए सट्टाणं । तत्थ संजमवि राहणाए "छक्काय चउसु लहु" गाहा भावणिज्जा । श्रायविराहणाए चउगुरुगं परितावणाई वा ।। ५७३६ ।। श्राणादिणो य दोसा, विराहणा खंदएण दिट्ठतो ! एवं ततियविरोहो, पडुच्चकालं तु पण्णवणा || ५७४०|| विराहणार खंदगो दिट्टंतो दोच्चेण श्रागतो खंदएण वाए पराजित्रो कुवितो । खंदगदिक्खा पुच्छा निवारणाऽऽराध तव्वज्जा ।। ५७४१ ॥ चंपा णाम णगरी, तत्थ खंदगो राया । तस्स भगिणी पुरंदरजसा उत्तरापथे 'कुभाकारकडे नगरे डंडगिस्स रण्णो दिण्णा । १२७ तस्स पुरोहिश्रो महगो पालगो, सो य प्रकिरियदिट्ठी । प्रण्णया सो दूस्रो आागतो चंपं । खदगस्स पुरतो जिणसाहुप्रवण्णं करेति । खंदगेण वादे जिप्रो, कुविप्रो, गम्रो सणगर । खंदगस्स वहं चितेंतो अच्छइ । दगो वि पुत्तं रज्जे ठवित्ता मुणिसुव्वयसामितिए पंचसयपरिवारो पव्वतितो अधीयसुयस्स गच्छो प्रणुष्णाश्रो । या भगिणीं दिच्छामि त्ति जिणं पुच्छति । सोवस्सग्गं से कहियं । पुणो पुच्छति - " आराहगो ण व ?" त्ति । कहियं जिणं - तुमं मोत्तु प्राराहगा सेसा । गतो णिवारिज्जतोऽवि ।। ५७४१ ।। सुतो पालगेण ग्रागच्छमाणो - — उज्जाणाऽऽउह मेण, णिवकहणं कोव जंतयं पुव्वं । बंध चिरिक्क णिदाणे, कंबलदाणे रजोहरणं ॥ ५७४२ || पालगेण प्रग्गुज्जाणे पंचसया आयुहाण ठविया । साहवो प्रागया तत्थ ठिता । पुरंदरजसा दिट्टा, खंदगो कंबलरयणेन पडिलाभितो । तत्थ णिसिज्जाओ कयाश्रो । पालगेण राया बुग्गाहितो । एस परिसहपराजियो ग्रागो तुम मारेउ रज्जं ग्रहिहेति । कहं णज्जति ?, आयुधा दंसिया । पालगो भणितो - मारेहि त्ति । तेण इक्खुजंतं कयं । कुविप्रो राया, खंदगेण भणियं - 'मं पुव्वं मारेहि।' जंतसमीवे खंभे बंधिउं ठविप्रो, साहु पीलिउ हिरचिरिकाहि खंदगो भरितो । खुड्डगो प्रायरियं विलवंतो, सो वि आराहगो । खंदगेण णियाणं कतं ।। ५७४२ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy