SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ समाष्य- चूर्णिके निशीथसूत्रे [ सून-२६ पुवेण मगहविसनो, दक्षिण कोसंबी, प्रवरेण यूगाविसम्रो, उत्तरेण कुणाला विसम्रो। एतेसि म शरियं परतो प्रणारियं ।। ५७३३ ।। १२६ 3 प्रारियविसयं विहरंताणं के गुणा, प्रतो भण्णति - समणगुणविदुत्थ जणो, सुलभो उवही सतंत श्रविरुद्धो । रियवियम्मिगुणा, णाण-चरण-गच्छवुडी य || ५७३४ || समणाणं गुणा समणगुणा । के गुणा ?, मूलगुण-उत्तरगुणा । पंचमहस्त्रया मूलगुणा, उम्गमुष्णा देसणा अट्ठारससीलंगसहस्सा णि य उत्तरगुणा । "विद-ज्ञाने" श्रमणगुणविदुः । कश्चासौ ?, उच्यते - जनसुलभो उवधी मोहिम्रो उवग्गहिम्रो य । अस्मिन् तंत्रे - श्रविरुद्धो एसणिजो लब्गति, एवमादि गुणा प्रारिसु । किं च नागदंसणचरिताण विद्धी नास्ति व्याघातः, गच्छवुड्डी य तत्थ पव्वज्जति सिक्खापदाणि य गिण्हति ।।५७३४ ।। इमं च प्ररिए जणे भवति जम्मण - क्खिमणेसु य, तित्थकराणं करेंति महिमाओ । भवणवति वाणमंतर - जोतिस - वेमाणिया देवा || ५७३५ || तं दठ्ठे भग्वा विज्भंति शुव्वयंति य, चिरपव्वइया वि थिरतरा भवति ॥ ५७३५ ।। तित्थकरा इमं धर्मोपदेशादिकं प्रारिए जणे करेंति - उप्पण् णाणवरे, तम्मिश्रणंते पहीणकम्माणो । तो उवदिसंति धम्मं जगजीवहियाय तित्थगरा || ५७३६ || इमो समोसरणातिसप्रो - लोगच्छेरयभूयं, उप्पयणं नित्रयणं च देवाणं । संसयदागरणाणि य, पुच्छंति तहिं जिणवरिंदे || ५७३७|| सणी बहु जुगवं संसए पुच्छति, तेसि चेव जिणो जुगव चेव वागरणं करेति, तेहि प्रारियजणव ए | जिनवरिंदे पुच्छति ॥५७३७॥ एत्थ किर सन्नि सावग, जाणंति अभिग्गहे सुविहिताणं । एएहिं कारणेहिं, बहि गमणे होतऽणुग्धाता ||५७३८|| - एत्थ किर प्रारियजणवए, "किर" त्ति परोक्खवयणं, श्रविरयसम्मद्दिट्ठी सण्णी गहिया णुव्वतो नागो एते जाणंति "अभिग्गहे" ति प्राहारोरधि से ज्जा गहण विहाणं, तं जाणंता तहा देति । ग्रहवा श्रभिग्गहो दव्यखेत्तकालभावेहि तं जागंता तहेत्र पडिपूरेति । जम्हा एते गुणा ग्रास्यिजणवए तम्हा "बहि" ति प्रणारियविसयं गच्छंताण चउगुरुगा ॥५७३८ ।। चोदगाह - सुत्तस्स विसंवादो, सुत्तनिवातो इहं तु संकप्पे । चत्तारि छच्च लघुगुरु, सट्टाणं चैव श्रवण्णे || ५७३६|| Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy