SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२२ मो रायपुरिसो भण्णति प्राप्याविज्जउ ।" प्रहवा - चोल्लगे जं पुष्वग्द्ध दहिखीरादि व मंजति, जर पुम्बरद्ध दहिखीरादि वा नेच्छति प्राणावेत्तुं ताहे सुद्धमसुद्ध वा जं सो देति तं भुजति । इमा भत्तट्ठजयणा - कमढगेसुं संतरं भुजति, गिहिभायणेसु वा । सण्णं च वोसिरिता फा सुय मट्टियाए बहुवेण कुरुकु करेंति, दुविषेण वि दवेणं प्रचित्तेण य सचितेग वि, पुष्वं मीसेण पच्छा ववहारसविते । ""प्रसति सोघी य जा जत्य" ति एवं पदं श्रण्णहा भण्णति - जति जयणा संभवे अजयणं करति, विसुद्धाहारे वा लब्धंते असुद्ध भत्तट्ठ, थंडिल्लविहि वा ण करेंति, तो जा जत्य सोही समावज्जति । णिव्विसय त्ति गयं । सभाष्य-पूर्णिके निशीयसूत्रे [ सूत्र -२५ "जं पुठवरद्ध तं श्रम्ह चोल्लगे प्राणिजउ, दधिखीरादि वा इदाणि बितिओ " मा देह भत्तपाण" त्ति अत्रोच्यते - - वा वासपिडी जयंति ।। ५७१७। - बितिए वि होति जयणा, भत्ते पाणे अलग्भमाणे वि । दोसीण तक्क पिंडी, एसणमादीसु जहयव्वं ॥ ५७१७| पुव्वद्ध ं कठं । जात्र जणो ण संचरति ताद साणुवेलाए दोसीगं तक्कं वा गेव्हंति भिक्खवेलाए गेहति, ततो एसणार ने प्रप्पतरा दोसा ततो उप्पायणाए ततो उग्गमेण प्रपतरदोसेसु अहवा - इमा जयणा पुराणादि पण्णत्रेउ, णिसिं पि गीयत्थे होइ गहणं तु । अग्गीते दिवा गहणं, सुण्णघरे ओमरादीसु ॥ ५७१८ || पुराणो सावगो वा गहियाणुव्वतो खेयष्णो पष्णविजति । सो पष्णविप्रो देवकुले बलिलक्खेण ठावे, तं दिवा घेप्पड़, तारिसस्स प्रसइ गीयत्थेसु रातो वि घेप्पति । श्रगीएसु दिवा गहणं, देवकुले सुष्णाघरे वसंतघरे वा श्रवणलक्खेण प्रोमराईसु ठवियं ॥ ५७१८ ॥ उम्मर कोट्टिबेसु य, देवकुले वा णिवेदणं रण्णो । कयकरणे करणं वा, असती गंदी दुविधदव्वे || ५७१६॥ इदाणि उवकरणहरे त्ति "कोट्टिने" ति - जत्थ गोभत्तं दिज्जति तत्य गोभन लक्खेण ठवियं गेहति, जाव उवसामिज्जति राया ताव एवं जयणजुत्ता अच्छंति । जति सन्त्रहा उवसामिज्जतो गोवसमति ताहे जो संजतो कयकरणो ईत्ये सोतं बंधेउं सासेति, विज्जाबलेग वा सासेति, विउव्विणिढिसंपणो वा सासेति । जाहे कयकरणादियाण प्रसति ताहे "नंदि"त्ति गंदी हरिसो, एसो तुट्ठी, जेण दुविधदव्वेण भवति तं गेण्हति । दुविधदव्वं फासुगमफासुगं वा, पतिमतं वा, श्रसणिहि सणिहि वा, एसणिज्जं प्रणेसणिज्जं वा । एवमादिभत्तवाणं पडिसेव त्ति ।। ५७२६ ।। मा देह भत्तपाणंति गयं । ततिए वि होति जयणा, वत्थे पादे अलब्भभाणम्मि | उच्छुद्ध विप्पण्णे, एसणमादीसु जतियव्वं || ५७२० || Jain Education International १ गा० ५७०६ । २ गा० ५७१३ । ३ गा० ५७०६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy