SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मायगापा ५७०२-५७१६ ] षोडस उद्देशक: १२१ ते पुरिसा भिक्खग्गहणकाले भणंति - "तुम्हे पविसह गामं णगरं वा भिवखं हिंडित्ता ततो चेव भोत्तुं पागच्छह, इह चेय दारहिता उद्दिक्खामो।" ते तत्थ ठिया जो जो साधू एति तं तं च णिरु भति जावं सम्वे मिलिया। अहवा - ते रायपुरिसा एगस्थ समाए देउले वा ठिता भणंति - तुम्भे भिक्खं हिंडित्ता इहं प्राणेह, प्रम्ह समीवे भुजह ति ॥५७१२॥ तिण्हेगतरे गमणं, एसणमादीसु होइ जइतव्वं । । भत्तट्ठ ण थंडिल्ले, असति सोही व जा जत्थ ॥५७१३।। "तिण्हेगयर" त्ति - सच्छंदगमणं एक्को, दारे भति बितिग्रो, इह प्राणेह ति ततिम्रो, एयण्णयरप्पगारेण गच्छमाणा एसणा। आदिसद्दातो उग्गमुप्पायणा य । तेसु विसुद्ध भत्तपाणं गेण्हति, भत्तटुं दोसु विहिणा करेंति। रायपुरिससमीवट्टितेसु भयणा थंडिल्लसामायारी ण हावेति, रायपुरिससमोवट्टितेहिं वा कुरुकुयं करेंति । सच्छंद वसमाणा वसहिस।मायारिं न परिहावंति । अह रायपुरिसा भणेज्ज - "अम्हं समीवे वसियत्वं ।" तत्थ वि जहा विरोहतो ण हावेंति । भत्तादिसुद्धस्स असति पणगपरिहाणीए विसोधि अविसोधीए जयतस्स जा जत्य अपतरदोसकोडी त गेण्हति ॥५७१३॥ जे भणिया भद्दबाहुकयाए गाहाए सच्छंदगमणाइया तिण्णि पगारा, ते चेव सिद्धसेणखमासमणेहिं फुडतरा करेंतेहिं इमे भणिता सच्छंदण उ एक्कं, बितियं अण्णत्थ भोत्तिहं मिलह । ततिम्रो घेत्तं भिक्खं, इह भंजह तीसु वी जतणा ॥५७१४॥ तिसु वि पगारेसु गच्छता तिसु वि उग्गमुप्पायणेसणासु जतंति, ससत्ति ण हार्वेति । शेषं गतार्थम् ॥५७१४|| अहवा - कोइ कम्मघणकक्खडो स्वचितनिकृतिवंचनानुमानपरमविजृम्भादिद कुर्यात - सबितिज्जए व मुंचति, आणावेत्तुं च चोल्लए देंनि । ___अम्हुग्गमाइसुद्ध, अणुसट्ठि अणिच्छ जं अंतं ॥५७१५|| साघूण भिक्खं हिंडताण रायपुरिसबितिज्जते जइ उत्तसंता प्रणेसणिज्ज पि गिहार्वेति तत्थ ते पण्णवेयना - अम्हं उग्गमातिसूद घेप्पति । अहवा - एगत्थ णिरु भिउं चोल्लए प्राणावेऊण देति "एवं भुजह" त्ति । ताहे सो रायपुरिसो भणति - "अम्हे उग्गमाइ सुद्ध भुजेमो, ण कप्पइ एयं ।" एवं भणियो जह उस्संकलइ ताहे भिक्खं हिंडंति, अगिच्छे अगुमट्ठो, धम्मकहालद्धी तो धम्म कहेति, गिमित्तेण वा प्राउहिजति, मंतजोएण वा वसीक जति, असति प्रणिच्छे य ज चोल्लगेसु आणीयं तत्थ जं अंतपंतं तं भुजति ॥५७१५॥ अहवा पुव्वं व उवक्खडियं, खीरादी वा अणिच्छे जं देति । कमढग भुत्ते सन्ना, कुरुकुयदुविहेण वि दवेणं ॥५७१६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy