SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२. सभाष्य-चूणिके निशीथसूत्र [ सूत्र-२३ सो पुण राया कहं पदुद्दो?, अत उच्यते - ओरोहधरिसणाए, अब्भरहियसेहदिक्खणाए य । अहिमर अणिद्वदरिसण, वुग्गाहण वा अणायारे ॥५७०८।। मोरोहयो अंतेपुरं, तं लिंगत्थमादिणा केणइ प्रापरिसियं । अहवा - तास रणो अन्भरहिरो ति पासणो कोह सेहो दिक्खितो । ग्रहवा - साधुवेसेण महिमरा पविट्ठा। अहवा - स्वभावेण कोइ साधू अणिट्ठो, अणिटुं वा साधुदंसणं मण्णति, मंतिमादीण वा दुग्गा. हितो, वाए वा जितो, संजनो वा अगारीए समं प्रणायारं पडिसेवंतो ट्ठिो ॥५७०८।। . एवमादिकारणेहिं पट्ठो इमं कुजा - णिन्विसओत्ति य पढमो, बितिश्रो मा देह भत्त-पाणं से । ततिओ उवकरणहरो, जीविय-चरित्तस्स वा भेदो ॥५७०६॥ जेण रण्णा णिन्विसया प्राणता तत्य जति , गच्छति तो चउगुरुगं, अण्णं न प्राणाइक्कमे कबमाणे राया गाढवरं रुस्सति । एते पढमभेदे दोसा ॥५७०६॥ गुरुगा आणालोवे, बलियतरं कुप्पे पढमए दोसा । गेण्हंत-देंतदोसा, बितिए चरिमे दुविधमेतो ॥५७१०॥ जेण रणा रुटेणं गाम-गगरादिसु भत्तपाणं वारितं तत्थ देताण गेण्हताण वि दोसा, एते वितिते वोसा। ततिए उवकरणहरो तत्थ वि एते चेव । चरिमो त्ति चउत्यो सत्य दुविधभेददोसी जीवियभेदं वा करेज्ज, चरणभेयं वा । जम्हा मच्छंताण एवमादी दोसा तम्हा गंतव्वं ॥५७१०॥ णिव्विसयाण ताण तिविहं गमणं इमं - सच्छंदण य गमणं, भिक्खे भत्तट्टणा य वसहीए। दारे ठिो रु भति, एगल्थ ठिो व आणावे ॥५७११।। "सच्छंदेण य गमणं भिक्खे' अस्य व्याख्या - सच्छंदेण सयं वा, गमणं सत्येण वा वि पुव्वुत्तं । तत्थुग्गमातिसुद्ध, असंथरे वा पणगहाणी ॥५७१२॥ सच्छंदगमणं प्रप्पणो इच्छाए, सयं ति विणा सत्येण वा गच्छति, तं च गमणं पुव्वुत्तं इहेव असिवदारे प्रोहणिज्जुत्तीए वा । तत्थ सच्छंदगमणे उग्गमादिसुदं भत्तपाणं गेण्हतो अच्छतु, सुद्धासति वा असंथरे पणगपरिहाणीए जयता गेण्हति । "दारे व ठि3" ति यस्स विभासा - णिविसयमाणत्तेसु मा एत्येव जणवदे णिलुक्का अधिहिति, ताहे पुरिसे माहन्जे देति । १ गा० ५७११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy