SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६६६-५७०१] षोडश उद्देशक ११६ फासुगजोणि...'गाहा ॥५७००॥ बद्धट्ठिए वि एवं... 'गाहा ॥५७०१॥ एमेव होइ....'गाहा ॥५७०२॥ साहारण.'गाहा ॥५७०३॥ तुवरे... 'गाहा ॥५७०४॥ पासंदण...''गाहा ॥५७०शा 'एवं छ गाहारो भाणियव्यो । एयाप्रो जहा पलंबसूत्रे, पूर्ववत् । सिवे त्ति गतं । इदाणिं प्रोमे त्ति - ओमे एसण सोही, पजहति परितावितो दिगिछाए । अलभंते वि य मरणं, असमाही तित्थवोच्छेदो ॥५७०६॥ प्रोमे प्रद्धाणं पवजियव्वं प्रोमे अच्छंनो दिगिंछाए परिताविप्रो एसणं पजहति । अहवा- अलभंतो भत्तपाणं मरति, प्रसमाही वा भवति, असमाहिमरणेण वा णाराधइ, अण्णोण्णमरतेसु य तित्थवोच्छेरो भवति, एते प्रगमणे दोसा ॥५७००। गमणे इमा पंथजयणा - श्रोमोयरियागमणे, मग्गे असती य पंथजयणाए । परिपुच्छिऊण गमणं चतुम्विहं रायदुटुं तु ॥५७०७।। जया प्रोमे गम्मति तदा पुत्वं मग्गेण गंतव्वं, मसति मग्गस्स पंथेण, तत्थ वि पुष्वं प्रच्छिण्णे, पच्छा छिणोण । गमणे विही सच्चेव जो असिवे । प्रोमे ति गतं । इदाणि "रायदुद्वे", तं चउन्विहं वक्खमाणं ॥५७०७॥ । पूनासत्कमूलभाष्यपुस्तकादशें, टाइपप्रकितपुस्तकादर्श च "फासुग जोणि गाहा" तः प्रारभ्य "एवं छ गाहारो भाणियव्वानो" इत्यन्तः पाठः उपरिनिर्दिष्टरूपेण भाष्ये समुपलभ्यते । किन्तु चूर्णिकारेण "एयानो जहा प्रलंबसूत्रे पूर्ववत्" इति सूचना विहिता, तदनुसारेण प्रलम्बमूत्राधिकारे तु गाथात्रयमेव, न तु गाथा षट्कम् । ताः खलु तिस्रो गाथास्स्वेता : फासुग जोणि परित्ते, एगढेि अबद्ध भिण्णऽभिण्णे य। बद्धट्ठिए वि एवं, एमेव य होंति बहुबीए ॥३४६७।। एमेव होति उवरिं, बट्ठिय तह होंति बहुबीए । साहारणस्स भावा, आदीए बहुगुणं जं च ॥३४६८॥ तुवरे फले य पत्ते, रुक्ख-सिला-तुप्प-महणादीसु । पासंदणे पवाते, प्रायवतत्ते वहे अवहे ॥६४७०॥ माथाऽवलोकनेन स्फुटं प्रतिभाति - यह "बद्धट्ठिए वि एवं" ५७०१, साहारण ५७०३, पासंदण ५७०५, मधुमिता गाथा: "फासुगजोणि" ५७००, “एमेवहोइ" ५७०२, "तुवरे" ५७०४, अमितान माधानामुत्तरांशरूपा एव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy