________________
सभाष्य- चूर्णिके निशीथसूत्रे
[ सूत्र- २१
अंतरा महाडवीए सिंघा दिसावयतेणेंहि वा सत्यो परद्धो, सव्वो दिसोदिसि णट्टो, साधू वि एक्कतो ट्टा, सत्याम्रो फिडिया ण किं चि सत्थिल्लयं पस्संति, पंथं च प्रजाणमाणा भीमानि पवज्जेज्जा । तस्य वमभा गणिरोगा सेसा सन्वत्थामेण गच्छरक्खणं करोति जयणाए ताहे दिसाभागम मुर्णेता सबालवुड्डुगच्छस्स रक्खणट्ठ गणदेवताए उस्सगं करेंति, सा प्रागंपिया दिसिभागं पंथं वा कहेज्ज, सम्मद्दिट्ठिदेवता वा भण्णोत्र देसतो बइयाश्रो विउव्वति, ते साधू तं वइयं पासित्ता प्राससिया, ते साधू ताए देवताए गोउलपरंपरएण ताव नीया जाव जणवयं पत्ता ताहे सा देवता प्रतिमवइयाए जाव उवगरणवेंटियं विस्तरावेइ, तीए मट्ठा साहुणो जियत्ता गोउलं न पेच्छति, वेंटियं घेत्तुं पडिगया । गुरुणो कहेंति - नत्थि सा वइयत्ति, नायं जहा देवयाए कय ति, एत्थ सुद्धा चेव । नत्थि पच्छित्तं ॥ ५६६५ ॥
भंडी - बहिलग-भरवाहिएस एसा व वष्णिया जतणा ।
दरिय विवित्सुं जयणा इमा तत्थ नायव्वा ॥ ५६६६।। विचित्ता कपडिया, अहवा - विवित्ता मुसिता, सेसं कंठं ।
दरिए पत्थयणा, ऽसति पत्थयणं तेसि कंदमूलफला । अग्गहणम्मि य रज्जू, वर्लेति गहणं तु जयणाए ॥ ५६६७||
१९८
डि हिलगभर वहाणं प्रसति प्रगाढे रायदुद्व । दिकज्जे उदरिगादिसु वि सह गम्मेज्ज । तत्थ मोरिगेहि सह गम्ममाणे श्रद्धाणकप्पादि श्रोदरिगादीण वि पत्थयणासति जाहे ते प्रोदरिया पत्थयण- खीणा, तासि पत्थयां कंदमूलफलादि, साहूणं ते च्वेव होज्ज || ५६६७।।
"अहणम्मि" पच्छद्ध, अस्य व्याख्या
-
कंदादि भुजंते, परिणते सत्थियाण कहयंति ।
पुच्छा वेहासे पुर्ण, दुक्खहरा खाइतुं पुरतो || ५६६८||
तत्थ जे परिणया ते च्छति कंदादि भुजिउं, ताहे वसभा तेसि सत्य इल्लाणं कहेंति ।
ते वसभा सत्थििल्लए भांति - एते तहा बीहावेह, जहा खायंति ।
ताहे ते सत्थिल्लया रज्जुनो वलति प्रपरिणता पुच्छति । परिणयाण वा पुरतो साहू पुच्छति कि एयाहि रज्जूहि ?,
ता ते सत्थिया भणंति - ब्रम्हे एक्कणावारूढा । श्रम्ह कंदादि ण खाइतं श्रम्हे एताहि वेहाणसे उल्लंबे हामो, इहरा तेसि पुरम्रो दुःखं खायामो ॥५६६८ ।।
इरा वि मरति एसो, अम्हे खायामो सो वि तु भएं ।
कंदादि कज्जगहणे, इमा उ जतणा तहिं होति || ५६६६॥
सो कंद्रादि प्रखायंतो इह पडवीए प्रवस्स चैव मरइ तम्हा तं माता प्रम्हे सुहं चेत्र खायामो । सो परिणम एवं सोचा भया खायति, एवमादिकज्जे कंदा दिग्गाह इमा जयणा ।। ५६६६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org