SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६८७-५६६५ ] षोडश उद्देशकः “जतिऊणं णिग्गए विवेगो" ति एवं प्रद्धाणे जतित्ता जाहे प्रद्धाणातो णिग्गता ताहे प्रमुत्तं भुतुदरियं वा अद्धाणकापं विवेगो त्ति परिवेति ।।५६६१॥ भद्दगवयणे त्ति गयं । इदाणिं " 'भिक्खित्ति" दारस्स कोति विसेसो भण्णति - कालुट्ठादीमादिसु, भंगेसु जतंति वितियभंगादी। लिंगविवेगोऽक्कते, चुडलीअो मग्गो अभए ॥५६६२।। कालुट्ठाती कालनिवेसी, ठाणठाती कालभोती। एत्थ पढमभंगो सुद्धो । एत्थ भंगजयणा णत्थि । बितियभंगादिसु जयंति-तत्थ वितियभंगे अकालमोती, तत्य सलिंगविधेगं काउं रामो परलिंगेण गिहति। ततिय-च उत्थभंगेसु अ ठाणटाती तत्थ जयंति, जं गोणादीहिं मक्कतढाणं मासि तहि ठायंति। न उत्थभगे लिंगविवेगेणा भत्तादि गेण्हंति, गोणादिअक्कते य ठायति ।। पंचमादिभंगेसु चउसु "चुडली" संथारभूमादिसु बिलादि जोइउठायति । गवमादिसोलसंतेसु अटुभंगेसु प्रकालट्ठातीसु रातो गमणमगतो "अभए" त्ति जति वच्चंता 'भगतो" त्ति पच्छतो अभयं तो पच्छतो ठिता जयंति । एसा भंगजयणा ॥५६६२॥ पुन्वं भणिता जतणा, भिक्खे भत्तट्ठ वसहि थंडिल्ले । सच्चेव य होति इहं, जयणा ततियम्मि भंगम्मि ॥५६६३।। संवदृसुत्तमादिसु बहुसो भणिया जयणा।। अहवा - णवगणिवेसे जहा भिक्खग्गहणं तहा कायव्वं भत्तट्ठाणं, प्रकालठातिस्स निम्भए पुरतो गंतु समृदिसंति, जेण समुद्दिद्वे सत्थो अभति, वसहिमज्झे सत्यस्स गिम्हति, प्रथंडिले मत्तएसु जयंति, मत्तगासति पदेसेसु वि । अहवा - ततियभंगे प्रथंडिलाइम्मि सच्चेव जयणा जा संवट्टसुत्ते सवित्थरा मणिया ॥५६६३॥ सावय अण्णहकडे, अट्ठा सयमेव जोति जतणाए । गोउलविउव्यणाए, आसासपरंपरा सुद्धो ॥५६६४॥ सावय त्ति प्रद्धाणे जति सावयभयं होज्ज तो अण्णेहिं सथिल्लएहि जा अप्पणट्ठा कया भगणी तमल्लियंति, तस्स य असति अण्णत्थकडं प्रणि घेत्तण फायदारुएहि जालंति, प्रदे॒त्ति जा सथिल्लगेहि संजयट्ठाए कडा तं सेवंति, परकडअसति त्ति सयमेव अगशि प्रहरुत्तरेण जणंति जोइज इणाए त्ति - कते कब्जे जोडसालभणियजयणाए विज्झतीत्यर्थः ॥५६६४।। "२गोउल" पश्चाध, अस्य व्याख्या - सावय-तेण-परद्धे, सत्थे फिडिता ततो जति हवेज्जा। अंतिमवइया वेंटिय, नियट्टणय गोउलं कहणा ॥५६६।। . १ गा० ५६८१ । २ गा० ५६६४। . Jain Education International For Private & Personal Use Only www.jainelibrary.org"
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy