SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२५ वात-पित्त-सिंभवसहातो सण्णिवातियाण वा रोगातंकाणं भेसजा मोसहा व्रण-पोसहाणि य गेण्हंति, वणभंगट्ठा य घतमहु, व्रणबंधट्ठा य खीरपट्ट गेण्हंति । सव्वं पेयं सुद्ध मग्गियन्वं, असति सुदस्स तिपरिरयजयणाए पणगपरिहाणीए जाव अहाकम्मं वि गेण्हंति, पमाणतो प्राणकप्पं थोवं बहुं वा प्रद्धाणं गाउं गेण्हंति, गच्छप्रमाणं वा नाउं ॥५६८६।। सभए सरभेदादी, लिंगविवेगं च कातु गीतत्था । खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे ।।५६८७|| जत्थ सभयं तत्थ वसमा सरभेयवण्णभेयकारिगुलियाहिं अपणो अण्णारिसं सरवण्णभेदं काउं, अहवारयोहरणादि दवलिंगं मोत्तुं गिहिलिंग काउं जहा ण णज्जति एते संजय त्ति खरकम्मिया व सन्नद्धपरियरा जहासंभवगहियाउधा होउं साहुसाहुणोउभयवग्गे गुत्तिरक्खं करेंति ।।५६८७॥ किं च. जे पुव्वं उवगरणा, गहिता अद्धाण पविसमाणेहिं । जं जं जोग्गं जत्थ उ, अद्धाणे तस्स परिभोगो ॥५६८८॥ पुज्बद्धं कंठं । जं जोग्गं - जत्थ उदगगलणकाले चम्मकरगो, वहणकाले कावोडी उड्डा, भिक्खायरियकाले सिक्कगा, विकरणकाले पिप्पलगो, एवमादि ।।५६८८।। सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय भुंजे। मूलुत्तरे विभासा, जतितूर्ण णिग्गते विवेगो ॥५६८६॥ जो सुक्खोदणो गहितो, जे य समितिमादी खरा, एते उन्होदणेणं कजिएण वा उण्हे गाहेत्ता सूईकरेत्ता भोत्तव्वा । “मूलुत्तरे विभास" ति श्रद्धाणकप्पो मूलगुणोवघातो, प्रहाकम्मं उत्तरगुणोवघामो। कि अद्धाणकप्पं भुजउ ? अह अहाकम्म लब्भमाणं भुजउ ?, अत्रोच्यते-"एत्य दो प्रादेसा, जम्हा कप्पो मूलगुणघाती, महाकम्मं उत्तर गुणधाती, तम्हा कम्मं लहुतरं भोत्तव्वं । जम्हा पाहाकम्मे छपहुवघातो, कप्पो पुण फासुमो । एत्थ वरं कप्पो, ण कम्म" ॥५६८६॥ चोदगाह - “जो कप्पो माहाकम्मिनो तत्थ कहं दुदोसदुट्ठो' ?, प्राचार्य प्राह - कामं कम्म पि सो कप्पो, णिसिं च परिवासितो । तहावि खलु सो सेयो, ण य कम्मं दिणे दिणे ॥५६६०॥ सर्वथा बर प्रद्धाणकप्प एव, न चाहाकम्म, दिने दिने बहुसत्त्वोपघातित्वात् ॥५६९०।। आहाकम्मं सई घातो, सयं पुवहते सिया । जे ते तु कम्ममिच्छंति, निग्घीणा ते ण मे मता ॥५६६१॥ प्रद्धाणकप्पे जं प्राहाकम्म तत्र पूर्वहते सकृदेव जीवोवघात: ( जे पुण ) अद्धागकप्पं मूल गुणा ण भंजति । “उत्तरगुणो ति" जे पुण प्राधाकम्म भंति दिने दिने ते अत्यंतनिघृणा सत्त्वेषु, न ते मम सम्मता संयमायतनं प्रति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy