SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६७७-५६८६ षोडश उद्देशकः ११५ __ अणुण्णविए भद्दगवयणे गम्मति, इमं भगवयणं - ज तुन्भेहिं संदिसह तं मे सव्वं पडिपावेस्सं सिद्धत्थपुष्पाविव सिरटिना मे पीडं ण करेह । एवं भयंते गंतव्वं ॥५६८१।। पुन्यमणितो व जयणा, भिक्खे भत्तट्ट वसहि थंडिल्ले । सच्चेव य होति इहं, णाणत्तं णवरि कप्पम्मि ॥५६८२॥ पुव्वं भणिता सवट्टसुत्ते थंडिल्लस्स प्रसति मत्तगेसु वोसिरित्तु वहंति जाव थंडिलं, एवं वसभा जयंति । थंडिलमत्तगासति धम्माधम्मागासप्पदेसेसु वोसिरंति । इह कप्पे णाणतं ।।५६८२।। तस्सिमो विही अग्गहणे कप्पस्स उ, गुरुगा दुविहा विराहणा नियमा । पुरिसऽद्धाणं सत्थं, णाऊण ण वा वि गिण्हेज्जा ॥५६८३॥ जति छिणे प्रच्छिणे वा पंथे प्रद्धाणकप्पं ण गेहंति तो चउगुरुगा, भत्तादिप्रलंभे खुहियस्स प्रायविराहणा, खुहत्तो वा कंदादी हेज्ज संजमविराहणा । अहवा-- सव्वे जइ संघयण-धिति-बलिया पुरिसा प्रद्धाणं वा जति एगदेवसियं दो देवसियं वा, सत्थं त्ति - जति सत्थे अत्यि भिक्ख पभूयं घुवलंभो भद्दगो सत्थगो कालभोईय कालट्ठाती य एवमादिणा णातुं छिण्णदाणे विण गेण्हेज्ज ।।५६८३॥ सो पुण अद्धाणकप्पो केरिसो घेत्तव्यो - सक्कर-घय-गुलमीसा, खज्जूर अगंथिमा य तम्मीसा । सत्तुअ पिण्णाश्रो वा, घय-गुलमिस्से खरेणं वा ॥५६८४॥ सक्कराए घएण य, सक्कराभावे गुलेण वा घएण वा, एतेहिं मिस्सिया अगथिमा धेप्पति । अगंथिमा णाम कयलया। अण्णे भणंति - मरहट्टविसए फलाण कयलकप्पमाणाम्रो पेंडीग्रो एक्कम्मि डाले बहुक्किमो भवंति. ताणि फलाणि खंडाखडीण कयाणि घेप्पंति, तेसिं असति खज्जूरा घयगुलमिस्सा घिप्पति, एतेसि असतीए सत्तुमा घयगुलमिस्सा घेप्पंति, अमति घयस्स खरसण्हगुलमिस्सो पिण्णाम्रो घेत्तवो ॥५६८४।। एतेसि इमो गुणो थोवा वि हणंति खुहं, ण य तण्ह करेंति एते खज्जंता। सुक्खोदणोवऽलंभे, समितिम दंतिक्क चुण्णं वा ॥५६८५॥ पुव्वद्ध कंठं । एरिमप्रद्धाण कप्पस्स प्रलंभे "सुक्खोदणो” – सुक्खकूरो, “समितिमं" सुक्खमंडगा, "दंतिक्क" - प्रणेगागारं खजग । अहवा- दंतिक चुणो तंदुललोट्टो दंतिक्कगहणेण तंदुलचुण्णो, चुण्णग्गहगातो खजगचूरी, एम दंनिक्कचुणो खजगचूरी वा धयगुलेग मिस्मिजति, मा संसजहिति । जति सुद्ध लभंति तो प्रद्धाणकप्पं भजति, जनिएण वा ऊणं सुद्ध तत्तियं प्राणकप्पं भुजति, अणुवट्ठावियाण वा दिजति प्रद्धाणकपो॥५६८५।। । इमं च गिण्हति तिविहाऽऽमयभेसज्जे, वणभेसज्जे य सप्पि-महु-पट्टे । मुद्धाऽमति तिपरिरए, जा कम्म गाउमद्धाणं ।।५६८६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy