SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ११४ इदाणि प्रवणा भण्णति -- सभाष्य- चूर्णिके निशीथसूत्रे दोह वि चित्ते गमणं, एगस्सऽचियत्ते होति भयणा उ । अप्पत्ताण णिमित्तं, पत्ते सत्थम्मि परिसा || ५६७७|| जत्थ एगो सत्थवाहो तत्थ तं प्रणुष्णवेंति, जे य ग्रहपधाणा पुरिसा ते वि श्रणुष्णर्वेति जत्थ दो सत्याधिवा तत्थ दोऽवि प्रणुष्णवेंति, दोण्ह वि चियत्ते गमणं । ग्रह एगस्स श्रचियत्तं तो भयणा, जति पेल्लगम्स चित्तं तो गम्मति, ग्रह पेल्लगस्स श्रचियत्तं तो ण गम्मति । पंथिता वा जाव ण मिलति सत्ये ताव सउणादिनिमित्तं गेण्हति सत्थे पुण पत्ता सत्यस्स चेव सउणेण गच्छति । प्रष्णं च सत्यपत्ता तिणि परिसा करेंति - पुरतो मिगपरिसा, मज्झे सीहपरिसा, पिट्ठतो वसभपरिसा ॥ ५६७७।। दोह वित्ति प्रस्य व्याख्या दोह व समागता सत्थिय व जस्स व वसेण गम्मति ऊ । गुणवणे गुरुगा, एमेव य एगतरपंते || ५६७८ || - "दोरह” वि सत्यो सत्थवाहो य एते दो वि समागत् समगं प्रणुन्नवेंति । ग्रहवा सत्यवाह जस्स य वसेण गम्म एते दो वि समागते समगं अन्नवेंति । ग्रहवा- सत्याहिवं चेव एक्कं प्रगुण्णवे । एवं जइ णो प्रणुन्नवेंति तो चउगुरुगा, जति दोणि अहिवा ते दो वि पेल्लगा तत्थ एवक अणुण्णवेति, एत्थ विचगुरुगा । एगतरे वा पंते पेल्लगे जइ गच्छति तत्य एमेव चउगुरुगं ।। ५६७८ ।। जो वा वि पेल्लिओ तं भांति तुह बाहुछायसंगहिया | बच्चामऽणुग्गहोत्तिय, गमणं इहरा गुरू आणा || ५६७६ || सत्याहि वं सत्यं वा जो वा तम्मि सत्यं पेल्लगे तं भगति जति श्रणुजाणह श्रम्हं तो तुम्भेहि समं तुह बाहुच्छायट्टिता समं वच्चामो । ते पंता भद्दगा वा - जइ सो भगेज - 'प्रणुग्गहो" ततो गम्मति । ग्रह तुहिक्को अच्छति भणई वा जइ गच्छति तो चउगुरुगं, प्राणादिया य दोसा ॥ ५६७६ ॥ जति सत्थस्स प्रचियते सत्याहिवस्स वा ग्रन्नस्स वा पेल्लगस्स प्रचियत्ते गम्मति तो इमे दोसा Jain Education International [ सूत्र -२५ - पडिसेहण णिच्छुभणं, उवकरणं बालमाति वा हारे । अतियत्ति गोम्मएहि व, उड्डज्यंते (उदुज्जंते) ण वारेंति || ५६८० || अडविमज्भे गयाणं भत्तपाणं पडिसेहेज, सत्यातो वा गिच्छुभेज्ज, उवकरणं वा बालं वा प्रणे हरावेज, प्रतियत्तिएहि "गोमिय" त्ति.गो ( था ) इल्लया तेहि उदुज्जते न वारेति ॥ ५६८० ॥ भगवणे गमणं, भिक्ख भत्तट्टणाए बसहीए । थंडिल्लासति मत्तग, वसभा य पदम वोसिरणं ॥ ५६८१|| For Private & Personal Use Only "मा गच्छह. www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy