SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६६७-५६७६ ] षोडश उद्देशकः ११३ प्रद्धाणं पडुच्च भंगदसणत्थं भण्णति - सत्थपणए य सुद्धे, य पेल्लिते कालऽकालगम-भोजी । कालमकालट्ठाई, सत्थाहऽहाऽऽदियती वा ॥५६७२।। सस्थपणग ति पंच सत्था, एयं गुणकारपयं, ते य सत्था सुद्धा । कहं ?, उच्यते - सपक्ख परपक्खतोमाण अपेल्लिय ति, कालप्रकाले गमणं, कालप्रकाले भोयणं, कालप्रकालणिवेसो, ठाइ त्ति थंडिलप्रथंडिलठाई। एते च उरो सपडिपक्वा सोलसभंगकरणपया। अट्ट सत्थवाहा प्रतियत्ति ते दो वि गुणकारपया - एत्थ काले गच्छइ, काले भंजद, काले निवेसइ, थंडिले ठाइ-एए सुद्धपया, पडिखे असुद्धा । मत्थवाहादिया पढमा चउरो नियमा भद्दा, पच्छिमा चउरो भयणिजा भवंति, अइयत्ती वि ॥५६७२।। एमा भद्दबाहुकया गाहा, एईए अत्यनो सोलस भंगा उत्तरभंगा, उत्तरभंगविगप्पा य सव्वे सूतिया। जतो भण्णति - एतेसिं च पयाणं, भयणाए सयाइ एगपण्णं तु । वीसं च गमा जेया, एत्तो य सयग्गलो जतणा ॥५६७३।। सत्थपण गपदं, चउरो य सोलसभंगपदा, अट्ठ सत्थवाहा, प्रादियत्ति अट्ठ पदा य, एतेसिं पदाणं संजोगे भयण ति भंगा, एतेसि एककावणसया भवंति वीस च भंगा । एत्थ सत्थेसु सुद्धासुद्धेसु सत्यवाहाइयत्तसु य भद्दपंतेसु अप्प बहुचिताए सयगेहि जयणा भवति ।।५६७३।। एसेवत्यो 'फुडो कज्जति - कालुट्ठाई कालनिवेसी, ठाणट्ठाई कालभोई य । उग्गयऽणथमियथंडिल भज्झण्ह धरंत सूरे वा ॥५६७४॥ कालुद्वाती उगए प्राइच्चे दिवसतो जो गच्छति, काल नेवेसी जे प्रणामए प्रादिच्चे थक्क्रति, ठाण हाती यडिल्ले थकाइ, कालभोती जो म झण्हे भुजइ, प्रणथमिए वा ।।५६७४।। एतेसिं तु पयाणं, भयणा मोलसविहा तु कायव्वा । सत्थपणएण गुणिता, असीति भंगाउ नायव्वा ॥५६७|| एतेमि च उण्ह पयाणं इमेण विहिगा सोलस भगा कायवा - कालुट्ठाती कालनिवेसी ठाणट्ठाती कालभोनी (१), एवं सपडिपक्खेसु मोलम भगा कायव्वा । एते मोलम भंगा सत्थपणएण गुणिता असीति भंगा भवति ।।५६७५॥ मत्थाहऽढगगुणिता, असीति चत्ताल छस्मया होंति । ते आइयत्तिगणिता, सन एक्कावण्ण वीसऽहिया ॥५६७६।। असीति अहि सत्थाहिवेहि गुगिया छस्सता चत्ताला भवंति । ते प्रवृहि प्रतिप्रतिएहिं गुणिता एककावणं सता वीसा (५१२०) भवति । एत्य प्रायरे सत्थे भंगविगप्पेण वा मुद्दे प्रागत् प्रायरियाण पालोएति मत्यपडिलेहगा ।।५६७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy