SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११२ सभाष्य-चूणिके निशीथसूत्रे । सूत्र-२५ जत्तियं खेत्तं बालवुड्डादिगच्छो पारिश्रांतो गच्छति तत्तियं जति सत्यो जाति तो खेतमो सुद्धो। कालो जो उदयवेलाए पत्थिते पुचण्हे ठानि सो कालतो सुद्धो । भावे जो सपक्ख-परपक्वभिक्खायरेहि प्राणाइण्णो सो भावमो सुद्धो॥५६६६॥ एक्केको सो दुविहो, सुद्धो ओमाणपेल्लितो चेव । मिच्छत्तपरिग्गहितो, गमणाऽऽदिवणे य ठाणे य ॥५६६७॥ "एकोक्को" ति भंडिबहिलगादिसत्थो दुविहो- सुद्धो असुद्धो य । सुद्धो अणोमाणो, प्रोमाणपेल्लियो असुद्धो । सत्यवाहो प्रातियती वा जे वा तत्व अधप्पहाणा एते मिच्छद्दिट्ठी। एतेहिं सो सत्यो परिग्गहितो होज्ज ॥५६६७॥ प्रोमाणपेल्लियो इमेहिं होज्ज - समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य । आता संजमदोसा, असती य मपक्खवज्जेणं ॥५६६८॥ पुबद्धं कंठं । बहूसु सपक्ख-परपक्खभिक्खायरेमु प्रप्फव्वंताणं प्रायवि राहणा, कदादिग्गहणे वा संजमविराहणा। प्रणोमाणस्स असतीते सपक्खामाणं वजिता परपक्खोमाणेण गंतवं, तत्थ जणो भिक्खग्गहणे विसेसं जाणति ॥२६६८।। "'गमणे" त्ति अस्य व्याख्या -- गमणे जो जुत्तगती, वइगापल्लीहि वा अछिण्णेणं । थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य ।।५६६६॥ जुत्तगती णाम मिदुगती - न शीघ्र गच्छतीत्यर्थः । अछिण्णपहे। वइयपल्लीमादीहि वा गच्छति, तत्य पंडिल्लं भवति, वइयपल्लीहिं य भिक्ख सभइ, वसही य लम्भति ॥५६६६।। २यादियणे" त्ति अस्य व्याख्या - आतियणे मोत्तणं, ण चलति अकरण्हे तेण गंतव्वं । तेण परं भयणा उ, ठाणे थंडिल्लठायीसु ।।५६७०॥ ग्रातियणे ति जो मुंजणवेलाए ठाति, भोत्तूण य अवरोहे जो ण चलति तेण गंतब्य । तेणं पर भयणे त्ति भयणा णाम जइ प्रवरण्हे भोत्तुं चलए तत्थ जइ सब्वे समत्था गतु तो सुद्धो, अह ण सक्केंति तो असुद्धो, ण तेण गंतव्वं । ठाणे त्ति जो सत्थो सण्णिवेसडलेमु ठानि सो मुद्धो, अडिले ठाति असुद्धो ।।५६७०।। जं वृत्तं सत्थहा अट्ठ आयियत्ती य अस्य व्याख्या - पुराणसावग सम्मदिहि अहाभद्द दाणसड्ढे य । अणभिग्गहिते मिच्छे, अभिग्गहिते अण्णतित्थी य ।।५६७१॥ पुराणो, गहिताणुष्वतो सावगो, अविरयसम्मद्दिट्टी, अहाभद्दगो, दाणसड्डो, प्रणभिग्गहियमिच्छो अभिग्गहियमिच्छट्ठिी, अण्णतित्थिरो य, एते सत्थाहिवा अट्ठ । प्रातियत्तिया वि एते चेव अट्ठ ।।५६७१।। १ गा० ५६६७ । २ गा० ५६६७ । ३ गा० ५६६२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy