SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ११० सभाष्य-चूणिके निशीथसूत्रे । सूत्र-२५ उवगरण पुन्वभणितं, अप्पडिलेहेंते चउगुरू आणा । ओमाण पंथ सत्थिय, अतियत्ति अप्पपत्थयणे ॥५६५७।। उवकरणं चम्मकरगादी, जं वा बवख माणं त अगेहमाणस्स सत्थ वाऽपडिलेहतस्स चउगुरुगा। अपडिलेहीए दोसा भवंति - प्रोमाण पेल्लिो व होज्जा, सत्थवाहो प्रतियत्ती पासत्थो वा पंतो होज्ज, सत्यो वा अप्पपत्थयणो अप्पसबलो होज्ज, अण्णे वा पथिया तत्व पता होज्ज । तम्हा एयद्दोसपरिहणत्थं पडिलेहियन्यो सत्थो ।।५६५७॥ सो केरिसो सत्थपडिलेहगो रागदोसविमुक्को, सत्थं पडिलह सो उ पंचविहो । भंडी वहिलग भरवह, अोदरिय कप्पडिय सत्थो ५६५८॥ मो सत्यो पंचविहो - भंडि ति गंडी, बहिलगा उट्ट बलिदादी, भारवहा पोलिया वाहगा, उदरिया णाम जहिं गता तहि चेव रूवगादी छोढं समुद्दिसति पच्छा गम्मति, ग्रहवा- गहियसंबला उदरिया, कप्पडिया मिक्खायरा ॥५६५८।। रागदोमिए इमे दोसा - गंतव्वदेसरागी, अपत्थ सत्थं करेति जे दोसा । • इयरो सत्थमसत्थं, करेति अच्छंति जे दोसा ॥५५५६।। जस्स गंतब्दे गगो मो जति सत्यपडिलेहगो मो असत्थं पि सत्थं करेजा, तेण कुसत्थेण गच्छताण थे दोमा तमावज्जति । "इयरे" ति जो गंतवो दोसी मो मुझमाणपत्थं पि असत्यं करेति, तत्प प्रसिवादिसु प्रच्छताण जे दोसा ते पावति ॥५६५६।। उप्परिवाडी गुरुगा, तिसु कंजिमादि संभवो होज्जा । परिवहणं दोसु भवे, बालादी सन्ल-गेलण्णे ॥५६६०॥ भंडीसु विज्जमाणामु जइ बहिलगेसु गच्छति तो चउगुरुगा, एवं सेमेसु वि । प्रादिल्लेसु तिमु कंजियमादिपाणगसंभवो होज्ज, दोसु मंडिबहिल गेमु परिवहणं होज्ज । केसि परिवहणं ?, उच्यते - बालादोण, प्रादिसह गहणणं वुड्डाणं दुबलाणं स्वयंकियाण य सल्लविद्धाण गिलाणाप य ॥५६६०॥ सत्यं पडिलेइंति तम्हा सत्थो पडिलहियव्वो। सत्थे इमं पडिलेहियव्वं - सत्थं च सत्थवाह, मत्थविहाणं च आदियत्तं च । दव्वं खेत्तं कालं, भावोमाणं च पडिलेहे ।।५६६१।। पुग्वद्धस्स इमा वक्खा - मत्थे त्ति पंचभेदा, सत्थाहा अट्ट आतियत्तीया । सत्थस्स विहाणं पुण, गणिमाति चउविहेक्केक्कं ॥५६६२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy