SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ५६४७-५६५६ ] षोडश उद्देशकः १०६ "अकप्पियं" ति णाउं अपरिणामगो ण गेण्हति, प्रमेहणे मरति । प्रद्धाणे अकपियगहणं दटुं प्रतिपरिणामा — णित्यक्का" णिल्लज्जा भवंति, प्रद्धाणातो णिग्गया प्रकप्पं गेण्हता चोदिता - "मा गेण्हह त्ति, ण वट्टति" ते पडिभणंति - "ततिया श्रद्धाणे कहं कप्पे' ।।३६५१।। काउडीए विणा इमे दोसा - तेणभयोदककज्जे, रत्ति सिग्धगति दूरगमणे य । वहणावहणे दोसा, बालादी सल्लविद्धे य ।।५६५२।। तेग भया रातो सिग्धं गंतवं, उदगणिमित्तं जहा माविसए रातो सिग्धं दूरं च गंतव्वं । तत्थ कावोडीए बालवुड्डा असहू सल्लविद्धा उवकरणं च वोढव्वं, अह ण वहंति तो एते परिचत्ता भवति । उवकरणं पि छड्ड यव्वं । अहवा - "तेण" ति-तेणभए डंडचिलिमिली घेप्पति । अकप्पणिज्जकज्जे परतित्थियउवकरणं । उदगकज्जे चम्मकरगो, उदगकज्जे चेव गुलिगगहणं, उदगगहणद्वया दतिग्गहणं । रातो सिग्घगतिगमणे तलियग्गहणं । दूर गतुं सत्यो ठाइस्सति तत्थ बालादिसल्लविद्धवहणट्ठा कावोडी । सल्लुद्धरणादिणिमित्तं सत्यकोसो घेपाइ । एवमादिउवकरणं वहतो भारमादिया दोसा, अवहंतस्स प्रायसंजमविराधणादिया दोसा, तम्हा शिकारणे अद्धाण णो पवज्जेज्ज ॥५६५२॥ कारणे पवज्जति तत्थ इमो कमो - बितियपदं गम्ममाणे, मग्गे असतीए पंथजयणाए । पडिपुच्छिऊण गमणं, अछिण्णपल्लीहि वतियाहिं ॥५६५३॥ पढमं मग्गेण गंतव्यं । प्रसति मग्गस जणवयं पुच्छिउण पछिण्णपंथेग पल्लिवतिगादीहिं गंतवं, ततो छिष्णेण ।।५६५३॥ इमेहि कारणेहिं पंथेण गम्मति - असिवे ओमोयरिए, रायदुट्टे भए व आगाढे । गेलण्ण उत्तिमढे, णाणे तह दंसण चरित्ते ॥५६५४॥ अण्णतरे वा प्रागाढे, जहा - सुधम्मसामिगणहरस्स मासकप्पे असंपुण्णे रायगिहे णगरे तणकटुधारगो दमगो पन्वइतो।त भिक्खं हिंडतं लोगो भणति-"तणकट्ठहारगो" त्ति । तस्स असहणं, सुधम्मस्स अभयाऽऽपुच्छणं । अभयस्स पुच्छा, कहणं "सेहस्स सागारियं" ति, तिकोडिपरिच्चागो विभासा - एएहि कारणेहिं, आगाढहिं तु गम्ममाणेहिं । उवगरण पुचपडिलेहिएण सत्थेण गंतव्वं ॥५६५५॥ पंथजोग्गोवकरणपडिलेहा गहणं, अह पुव्वं सत्थं पडिलेहेउं सुद्धे ण तेण सह गमणं ।।५६५५।। असिवे अगम्ममाणे, गुरुगा दुविहा विराहणा नियमा ।। तम्हा खलु गंतव्वं, विहिणा जो वणिो हेट्ठा ॥५६५६।। दुविहा विराहणा- माय-संजमेसु । अहवा - अप्पयो परस्स य । हेट्ठा पोहणिज्जुत्तीए जो गमो भाणतो, सेसा वि प्रोमोदरियादमो जहेव प्रोहणिज्जुत्तीए तहा माणियव्वा ॥५६५६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy