________________
१.६
सभाष्य-चूणिके निशीथसूत्र
( मूग-२५
तं दुविध-पंथो मग्गो य । पुणो पंथो दुविहो - छिण्णो अछिणो य । छिण्णे णत्थि किचि, सुष्णं सव्वं । पच्छिण्णे पल्लिवइता वा प्रत्थि । गामाणुगामि मग्गो। पंथे चउगुरुगा, मग्गे च उलहुं प्राणादिया य दोसा ।।५६३५॥
तं पुण गमेज्ज दिवा, रत्तिं वा पंथ गमणमग्गे वा।
रत्तिं आदेसदुगं, दोसु वि गुरुगा य आणादी ।।५६३६।। तं पं मग्गं वा दिवसो वा राम्रो गच्छति । राइसद्दे प्रादेसदुगं - संझाराती, संझावगमो वा राती।
कहं ?, उच्यते - संझा जेग रापति सोभति दिप्पति तेण संझराती । संझावगमो वियालो । ग्रहवा - संझावगमो राती ।
कहं ?, उच्यते - जम्हा संझावगमे चोर-पारद्दारिया रमंति तेण सझावगमो राती । संझाए जम्हा एते विरमंति तेण संझा विकालो। पथं मग वा जइ रातीए विगाले वा गच्छइ तो वउगुरुगा ।।५६३६॥
तत्थ मग्गे ताव इमे दोसा -
मिच्छत्ते उड्डाहो, विराहणं होति संजमाताए ।
इरियाति संजमम्मी, छक्काय अचक्खुविसयम्मी ॥५६३७॥ "मिच्छत्ते उड्डाहो" दोण्हं विभासा -
किं मण्णे णिसिगमणं, जाती ण सोहेति वा कहं इरियं ।
जतिवसेण व तेणा, अडंति गहणादि उड्डाहो ॥५६३८॥ इहलोयचत्तकज्जाणं परलोयकज्जुज्जताणं किं रातो गमणं ? किं मणे दुट्टचित्ता एते होज्जा? कहं वा इरियं मोहंति, इरिउव उता वा जति ?, जहा एवं प्रसच्चं तहा प्रणं पि मिच्छतं जणेज्जा, जइवेमेण वा तेण त्ति काउं रातो अडंता गहिया कड्डणववहारादिसु पदेसु उड्डाहो ॥६५३६॥
१.विराहण संजमाताए" एसा विभासा -
संजमविराहणाए, महव्वया तत्थ पढमे छक्काया ।
वितिए अतेण तेणे, तइए अदिन्नं तु कंदादी ॥५६३६।।
संजमविराघणा दुविधा - मूलगुणे उत्तरगुणे य । मूलगुणे पंचमहन्वया, पढमे य महब्बए छक्कायविराहणं करेनि, बिनिए महब्बए प्रतेणं तेणमिति भासेज्जा, ततिए महत्वए कंदादि अदिण्णा गेण्हेज ॥५६६।।
अहवा -
दियदिन्ने वि सचित्ते, जिणतेण्णं किमुत सव्वरीविसए ।
जेसिं च ते सरीरा, अविदिण्णा तेहि जीवेहिं ॥५६४०॥ सचित्तं जिणेहिं णाणुण्णायं तेण दिवसतो वि तेष्णं, रात्री रातो वा प्रदिणं, अहवा - जेसि ते कंदादिया मरोरा जीवाणं तेहिं वा प्रदिण्णं ति तेणं ।।५६४०।।
१ गा० ५६३७१
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org