SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ भाग्यमाथा ५६२७-५६३५ ] - गत्य गा साधू गच्छंता भणिता - "तुब्भं गिलाणस्स कि वैयावच्चं कोरइ, न कीरइ वा " । साधु भणति "कि वा ते" । गिट्टी भणइ "एस गिलाणो तुम्भसं तिम्रो ।" एत्थ गमे साहुणा पविसिउं गविट्ठो जाव णिण्हतो सो ।। ५६३१ ।। जणपुरतो फासुएणं, अफासुग्रमग्गणे असमणो उ । पण्णवणपडिक्कामण, अविसेसित णिण्हए वा वि || ५६३२ || जणसमक्खं उग्गमुप्पादणे सणासुद्धच्छेण करेंति, जाहे सुद्धं ण लभति सोय श्रसुद्धं मग्गति ताहे लोगस्स पुरश्रो उस्सां पण्णवेति भणति य - " एस समणो" । षोडश उद्देशकः तंपि भगति - " जति तुमं हिदिट्ठी पडिवकर्मात पासत्यादितो वा तो ते सव्वहा करेमो ।" तहाय पण्णवेंति जहा सो तट्ठाणाओ पडिक्कमति । ग्रहवा जत्थ साधूणं णिण्हगाण य विसेसो पण जर किंचि ।।५६३२।। दुक्खं खु निरणुकंपा, लोए अदेंते य होति उड्डाहो । सारूवम्म यदिस्सति दिज्जति तेणेवमादीसु || ५६३३ || 1 " जइ विसो ओसण्णो निण्हो वा तहावि प्रकज्जते णिरणुकंपया भवति सा य दुक्खं कज्जइ, लोगो य तत्थ उड्डाह करेति - "जइ वि पव्वजाए एरिसं अणाहतणं ण परोपरं कतोयकारियाम्रो भलं पव्वज्जाए," सारूपं सरिसं लिंगं दीसति, एवनादि कारणेहि करेंतो सुद्धो ॥५६३३॥ जे भिक्खू विहं अगाहगमणिज्जं सति लाढे विहाराए संथरमाणेसु जणत्रएसु विहारपडियाए अभिसंधारे, अभिसंधारेंतं वा साइज्जइ ||०||२५|| "जे" ति •णिसे, भिक्खु पुत्रवण्णितो । विहं ण म अद्धाणं, अणेगेहि महेहि जं गम्मति तं प्रणेगागमणिज्जं श्रहो णाम दिवसो । ग्रहवा गेहूं महेहि गमणिज्ज भणेगाहगमणिज्जं । अकारणेण गमणं पडिसिद्धं । इमो णिज्जुत्ति- वित्थरो - - किं कारणं गमनं पडिसेहेति ?, जम्हा एत्थ गम्ममाणं श्रणेगा संजमाताए दोसा पसज्जति । जम्मि सिए गुणा तवणियमसं जमसज्झायमादिया तं विसय, "लाढे" ति सहू, बम्हा उग्गमुप्पादणे सणासुद्वेण श्राहारोवधिणा संजमभारवहणट्टयाए अप्पणो सरीरंगं लाढेतीति लाढो, विहारायेति । दप्पेण देसदंसणाए विहरति । "संथरमाणसु जणवएसु" ति प्राहारोव हिवसहिमा दिएहिं सुलभेहि जमवए, तं जणवयं विहाय पव्वज्जए तस्म पब्वज्जतो सुद्ध सुद्धेण वि गच्छमाणस्स चउलहुं । एस सुत्तत्थो । गयत्था । विहं णाम प्रद्धा । विहमद्भाणं भणितं णेगा य अहा अणेगदिवसा तु । सति पुण विज्जंतम्मी, लाडे पुण साहुणो अक्खा || ५६३४|| १०५ • Jain Education International श्रद्धाणं पिय दुविहं, पंथो मग्गो थ होइ नायव्वो । पंथfम्म णत्थि किंची, मग्ग सगामी तु गुरु आणा ॥५६३५|| For Private & Personal Use Only www.jainelibrary.org
SR No.001831
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages608
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy