________________
सभाष्य-बूणिके निशीथसूत्रे
[सूत्र-२४ तेसि असणादि देते पच्छितं सम्बपदेसु चउलहूं, प्रत्ये बउगुरू, प्राणादिया य दोसा, प्रणवत्थपसंगा मण्णो वि दाहिति, सड्डाण वि मिश्चत्तं जणेति ॥५६२६॥
दाणग्गहणे संवासाप्रो य वायण पडिच्छणादी य ।
सरिसं पभासमाणा, जुत्ति सुवण्णेण ववहरंति ॥५६२७॥ "दाणे" त्ति अस्य व्याख्या -
गव्वेण ते उद्दिण्णा, अण्णे वा देंते द? भासंति ।
नूणं एते पहाणा, विसादि संसग्गिए गच्छे ॥५६२८।।
प्रम्हं एते प्रसणादि देंति गव्वं करेज्ज, तेण गब्वेण उविण्णण पलावा भवेज्ज । अण्णो वा दिज्जतं दलै भणेज्ज - "Yणं एते चेव पहाणा" । तेसि वा कि चि महाभावेण गेलणं होज्ज, ते ..णे :ज - "एतेहि कि पि विसादि दिणं", एत्थ गेण्हण-कडगादिया दोसा । एवं दाणसंसग्गीए प्रगोयसेहादिया चोदित। तेसु चेव वएज्जा ॥५६२८॥ "गहणे त्ति अस्य व्याख्या -
तेसिं पडिच्छणे आणा, उग्गममविसुद्ध आभियोगं वा ।
पडिणीयया व देज्जा, बहुआगमियस्स विसमादी ।।५६२६।। तेसि हत्थातो भत्तादि पडिच्छतस्स तित्थकराणातिककमो, उग्गमादि प्रमुद्धं परिभु ननि, वसीकरणं वा देज्ज 'प्रम्हं एते पडिवक्खो" त्ति पडिणीवत्तणे । अहवा - एस बहु प्रागमिउ ति विसादि देन ।
एगवसहिसंवासेण सेहा गिद्धम्मा सोदंति, तेसि वा चरियं गेहति । सुय-वायग पडिच्छ गादिसु वि संस गमादिदोसा ।
जुत्तिसुवणदिटुंतेण वा सरिसं चरणकरणं कहेंतो सेहादी हरति । जम्हा एवमादि दोसा तम्हा जो कि वि तेसि देजा, पडिम्छेन वा, ण वा संवसेजा । एवं संकरण पुस्खभणिया दोमा परिहरिया भवति । ॥५६२६॥ भवे कारण
असिवे प्रोमोयरिए रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, प्रयाणमाणे वि वितियपदं ॥५६३०।। असिवादिकारणेहि तेसि दिज्जति डिच्छति वा ।।५६३०।। इमं गेलण्णे -
गेलण्यं मे कीरति, न कीरती एव तुम्भ भणियम्मि । एस गिलाणो एत्थं, गवेसणा णिण्हो मो य ॥५६३१॥
१ गा० ५६२७ । २ गा० ५६२७ । ३ गा० ५६२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org